________________
३२६
दामोदरगुप्तविरचितं
( पोत्रिवरेण महावराहेण त्वया पूर्व प्रलयार्णवजलात् गां पृथ्वीं विंदता उद्धरण क्रियया लभमानेन गोविंद इति नाम लब्धम् । ) आनंदवृंदावनचंवां अपि-" गोविंदेत्यभिराम नाम यदपि प्रागेव सिद्धं सदा गोलाभादथ गोविचारकतया शश्वद्गवां सत्तया । गोपेन्द्रात्मज भोस्तथापि भगवन्नद्याभिषेकोत्सवे श्रीगोवर्धनभूधरेन्द्रधर हे गोविंदनामा भव ॥” (१५।२८१) इति । (विद् लाभे विद विचारणे विद सत्तायां इत्येतैः साधितं गोविंदेति ।) (अध्यात्मपक्षे तु गा: इंद्रियाणि विंदते अभिमानिदेवतात्वेन लभते इति गोविंदः आत्मा, यद्वा गा: इंद्रियाणि विद्यते संति येनेति, यत: इंद्रियाणां इंद्रियत्वं तेनैव भवतीति भावः॥) तस्य वशे अधीनाः इत्यर्थः, अप्सरसः समुद्रजलोद्भूता: उर्वशीमेनकाद्याः देवयोषितः, तथा चोक्तं-" अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः । उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥” इति । अप्सरा इत्येकवचनान्तोऽपि शब्दः, तथाहि शब्दार्णवे " स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि । ” इति, किं न, अनेन तस्य वेश्यासुरतसौलभ्यं उक्तम् । अपि च स: वैदग्व्यवतां-वैदग्ध्यं तु-" लौकिके वैदिके वाऽर्थे तथा सामयिकेऽपि च । सम्यकपरिचयप्रौढिवदग्ध्यमिति गीयते ॥ " तद्वतां लौकिकालौकिकार्थकुशलानां इत्यर्थः, धौरेयः धुरीणः अग्रणः, किं न, अनेन तस्य स्वीयासु रसोत्कर्षप्राप्तिः सूचिता । किमिति प्रश्ने। येन तदभावरूपहेतुना, सः गोविंदः, गोपदारेषु गोपानां गोपालकानां दारेषु स्त्रीषु राधाललितादिगोपीषु, आसक्तिं चकार ताभिः विलासादिकं अकरोत् इत्यर्थः । प्रसिद्धमिदं श्रीमद्भागवतपुराणे दशमस्कंधे। उक्तं च यशस्तिलकचंप्वां (३।२०४)-" सुरतरहस्यं पुंसां यदि भवति स्वासु देव योषासु । किमिति श्रीरतिमंदो गोविंदो बल्लवीलोल: ॥” इति । (रहस्य गोप्यतत्त्वं तत्सर्वस्वभूतं, सुरतरहस्यं सुरतानंद: इति यावत् ।) कौतुकसर्वस्वप्रहसनेऽपि-" भेजे गौतमसुंदरी सुरपतिश्चन्द्रश्च भार्या गुरोर्धर्मोऽपि स्वयमेव पाण्डुनृपतेः पत्नीमयासीत् पृथाम् । गोपानां वनिता नितान्तमभजद्देवः स्वयं माधवो, मूढाः पंडितमानिनोऽभिदधिरे दोषं परस्त्रीरतौ ॥” इति, तथा तत्रैवाग्रे-" अंभोनिधिसंभवाकुचकुंभपरिनिर्वृतोऽपि देवत्रिभुवनपतिम्यिासु गोपवनितासु रतिमभजत इति, यत: परकीयतया रामाणां रामणीयकातिशयो भवति । यदाहुर्विदग्धमिश्रा:-संकेतस्थलमिलिताऽबला परेषां शृंगारान्मनसि मुदं यथा विधत्ते । लावण्यव्यतिकरमोहितत्रिलोकी स्वागारे किल नोर्वशी तथा करोति ॥ अन्यच्चरमणीयतयाऽपि कामिनी भुजवल्लीव निजा न तुष्टये । हृदयेऽपि मुहुनिवेशिता कुरुते केवलमार्तिदीपनम् ॥” इति ॥ अनेन सर्वेण पूर्ववत् पारदारिकरतिरसश्रेष्ठत्वं फलितम् ॥-प्रकृते श्रीकृष्णचरिते श्रीकृष्णः मायया कृतावतारः परमात्मैव जीवभूत:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com