________________
कुटनीमतम् ।
शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः। परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥ ८५९ ।। अप्सरसः किं न वशे वैदग्ध्यवतां च किं न धौरेयः ।
येन चकारासक्ति गोविन्दो गोपदारेषु ॥ ८६०॥ स्वीयादित्रिविधनायिकारतेषु परकीयारते: उक्तं श्रेष्ठत्वं सुरासुराणां दृष्टान्तै: त्रिभिः समर्थयति । तत्रादौ सुरश्रेष्ठस्य चरितमुदाहरति शिरसेति । त्रिविष्टपे तृतीयं विष्टपं भुवनं त्रिविष्टपं स्वर्गः तत्र, शिरसा रचिताञ्जलयः आज्ञाधारणार्थ अलिकाग्रधृतसंयुक्तकरद्वय पुटकृतप्रणतयः, गणिकाः प्रकृते स्वर्वेश्याः अप्सरसः, ताश्च-"रंभोर्वशी मेनका च मञ्जुघोषा तिलोत्तमा । घृताचीति पुराणे तु षोढा वेश्याः प्रकीर्तिताः ॥” इति संख्यारत्नकोशे, निदेशं दधति सुरतदानाद्यन्ताः सर्वा आज्ञाः पालयंति, अनेन तस्य सामान्यनायिकासंभोगसुखावाप्तिः सूचिता; तथापि शचीपतिः शच्याः पुलोमपुत्र्याः पति: स्वामी इन्द्रः, अनेन तस्यैव स्वीयारतिसुखप्राप्तिः अपि सूचिता; सोऽपि परदाररसाकृष्टः परकीया. संभोगसुखास्वादलालस:, अहल्यां महर्षेौतमस्य पत्नी, भेजे संभुक्तवान् । देवाधिदेवस्य महेन्द्रस्य अनेन वृत्तेन परदारसेवने उत्कृष्टतमो रसः मत: इति उक्तम् ॥ नलचंवा तु प्रकारान्तरेण निष्कृष्टार्थ उक्त:-"किमु कुवलयनेत्राः संति नो नाकनार्य: त्रिदिवपतिरहल्यां तापसी यत्सिषेवे। हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पंडितोऽपि ॥” (५।५० ) इति । इयं कथा श्रीरामायणे बालकाण्डे ४८ सर्गे स्पष्टा ॥ अपि च वेदे निशासूर्यो (अहल्येन्द्रौ) अधिकृत्य यत् रूपकालंकारेण वर्णनं, तस्य कालान्तरेण वाच्यार्थमात्रमेवावलंब्य पुराणेषु तादृशकथोलेखपरिणामः इति नव्यानां मतम्। तथाहि शतपथब्राह्मणे ( ३।३)" इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति० एष एवेन्द्रो य एष तपति " इत्यादि । (तत्र अहल्या अहीयते यस्यां इति रात्रिः, गौतमः चन्द्रः, इन्द्रश्च सूर्य इति रूपकम् ।) ॥ ८५९ ॥ दिव्यनायकस्य वृत्तमुदीर्य दिव्यादिव्यस्यापि तथाविधं वृत्तमुदाहरति अप्सरस इति । गोविंद: भगवतो नारायणस्य अष्टमोऽवतारः श्रीकृष्णः, तस्य च गोवर्धनोद्धरणेन गवां रक्षणात् गाः विंदते लभते इति गोविंद इति नाम जातं, तथाहि यादवाभ्युदयकाव्ये ( ७१००)-" तिरोहितामभसि विंदता गां पूर्व त्वया पोत्रिवरेण लब्धा। निरुक्तनिष्णातकृताभ्यनुज्ञा व्यक्तिं पुनर्यातु शुभा त्वदाख्या ॥” इति ।
८६० क्शा (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com