________________
३२२
दामोदरगुप्तविरचितं
अनभीष्टव्यवहारप्रभवरुषा पीडिताक्षरा इत्थम् ।
सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः ॥ ८५५ ॥ मन्यमाना: शोभनः भगः श्री: काम: माहात्म्यं वीर्य वा येषां तादृशान् आत्मनो मन्यते ये तादृशाः च ते, आभिरूप्येण अभिरूपतया, अभिरूपता च-" यदात्मीयगुणोकर्वस्त्वन्यन्निकटस्थितम् । सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥” (१।१८३) इति रसार्णवसुधाकरे लक्षित: यौवनगुणविशेष:, तेन कृतदर्पाः सगर्वाः दुरभिमानिनः, यथोक्तं क्षेमेन्द्रेण दर्पदलने-"कुलं वित्तं श्रुतं रूपं शौर्य दानं तपस्तथा । प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥” (१।४) इति; कृकलासतुल्यरागा:-कृकलास: ‘काचंडा । 'सरडा' वा इति भाषायां प्रसिद्धः स्ववर्णपरिवर्तनशक्तिमान् स्थूलशिराः सपुच्छ: सविष: क्षुद्रचतुष्पात् , तेन तुल्यः समानः, राग: वर्ण: पक्षे स्नेहो येषां ते, नवनवां आकांक्षमाणा: अस्थिरप्रेमाणः, न तु मञ्जिष्ठतुल्यरागा (३७३ आ. टी.) इति भावः, भवंति । तथा च क्षेमेन्द्रेण समयमातृकायां पंचमे समये कामिना रागस्य अशीतिः भेदाः सलक्षणं उक्ताः, तेषु अष्टौ सुवर्णादिधात्वनुकारिणः, अष्टौ संध्यादिगगनसंगिनः, अष्टौ त्वगादीन्द्रियसंज्ञकाः, अष्टौ वृषादिप्राणिभेदजाः, अष्टौ शुकादिपक्षिजातयः, अष्टौ केशाद्यंगविभाविनः, अष्टौ छायारागादिमहारागाः, घोडश कौसुमादिप्रकीर्णकाः; तेषु एकः प्राणिभेदज: कृकलासराग: “ कृकलासाभिधानश्च स्त्रैणदर्शनचंचल:। (५।४६) इति तत्र लक्षितः ॥ त्वद्विधा: भवादृशाः एव सौंदर्यगर्विता: परस्त्रीचारित्रभ्रंशकराः क्षणरागिणश्च भवंतीति भावः । अत्र रागेति श्लेषोत्थापिता कृकलासतुल्येति उपमा॥८५४॥ कुलकमुपसंहरति अनभीष्टेति । इत्थं उक्तप्रकारा:, बध्नात्यनुरागं अनुरागेण वा इति मन्धकी तासां ] बन्धकीनां कुलटानां [ वाच: संभाषणानि, ताः विशिनष्टि पीडिताक्षरा: सोपालंभाश्चेति । अनभीष्ट: अनुचितः प्रकृतां विहाय अन्यत्र रागाधानात् यः कामुकस्य व्यवहारः रागादिह्नासरूप: स: प्रभवः जन्महेतुः यस्याः सा रुट क्रोधः तया पीडितानि स्तंभितानि अक्षराणि यासां: तादृश्यः, क्रोधेन परुषा इति भावः; 'शुचा । इति पाठे शोकेन पीडिताः गद्गदाः इति यावत् ; उपालंभाः निंदापूर्वकतिर. स्काराः, 'परिभाषणं । इति संज्ञितं, तथाहि मंखकोशे-'यः सनिंदमुपालंभस्तच्च स्यात् परिभाषणम्।" इति, 'ठपका? 'ओलंभा' इति भाषायां, तेन सहिताश्व, तादृश्य:; विजने एकान्ते, धन्याः महाभागाः चौर्यकामुकाः इति भावः, शृण्वंति, यतः " न पुण्यहीनं पुरुषं प्रार्थयन्ते परस्त्रियः।" (शिवपु० धर्म. १०१२१) इति, तेन च अनीदृशा:
८५५ प्रभवशुचा (प. स्तं ) शुचाऽऽीडिता० ( स्तं)। (युगलकं) ( प. स्तं)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com