SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् । हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥ ८५१ ॥ आसन्न उपविशन्ती मां दाक्षिण्यानियन्तुमसमर्थाः। अन्योन्यमीक्षमाणा ज्ञातिजनाः सङ्कुचन्ति भुञ्जानाः ॥ ८५२ ॥ तेभ्यः, धिग्वादान् धिक्इति निन्दायां अव्ययं, धिक् इयं कुलटा इत्यादिप्रकारा: वादाः उक्तयः तान्, सहमाना, कथं, अनुत्तरा तूष्णीं शृण्वती, हि विशेषे तथाच इत्यर्थः, अधोवदना तिरस्कृतिजन्यलजया असंमुखीनदृष्टिः, निरभिमाना गर्वरहिता, तिष्ठामि वर्ते । तत्र हेतुमाह निजेति । निजनिर्मितदोषदौर्बलयात् पतिभिन्नपुरुषसेवनात्मकः यः स्वकृतः दोषः पापं तेन यत् दौर्बल्यं मनसः अवसादः तस्मात्, हेतौ पंचमी. स्वस्या: अनौचित्यप्रवर्तनात् मन:संकोचेन इति भावः ॥ उक्तं च-" दुराचारा, दिजा व्रीडा धाष्टाभावस्तमुन्नयेत् । साचीकृतांगावरणवैवाधोमुखादिभिः ॥" इति । एनमर्थ क्षेमेन्द्रः उत्प्रेक्षते-" सा नष्टा निष्फलाकृष्टा लजाकष्टादधोमुखी । कुमार्गे हारितं यान्ती शीलरत्नमिवेक्षते ॥" (बोधि० ८९।१३९) इति ॥ ज्ञातकुलटाजातिः ॥ ८५० ॥ एवमेव तद्वैपरीत्येन, प्रसंगपतितं वार्तालापे स्मृतिविषयीभूतं, पतिव्रतानां पति: व्रतमिव नियतोपास्यत्वात् यासां तासां सीतादीनां अपरासां विद्यमानानां च मद्विलक्षणानां साध्वीनां, यथोक्तं "नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥" ( मनु०५।१५५ ) इति स्तवनं प्रशंसनं, शण्वंती, हृदयेन दूयमाना मया किमेतत् निन्द्यं पापं कृतं इति खिद्यमाना प्रक्षुब्धचित्ता, मूढा किंकर्तव्यताशून्या, सीदामि विषादं प्राप्नोमि ॥८५१॥ एवं द्वाभ्यां स्वगृहे एव अनुभूतां व्यथां अनूद्य बहिरपि प्राप्यमाणां तां कथयति आसन्न इति । ज्ञातिभोजनावसरे अत्तपंक्ती, आसन्ने समीपे, उपविशन्तीं भोजनाय आसनग्रहणं कुर्वती, मां, ] दाक्षिण्यात् औदार्यात् [ परच्छंदानुवर्तनात् वा, नियंतुमसमर्थाः पतितायाः ज्ञातिबहिष्कारं कर्तुमपारयन्तः इति भावः, अतः अन्योन्यमीक्षमाणाः इयं पतिताऽपि निर्लजतया अत्रागता इति सोल्लुण्ठं परस्परस्य मुखावलोकनं कुर्वाणा: एतादृशः, भुंजाना भोजनं कुर्वाणाः, ज्ञातिजना:-ज्ञाति:ब्राह्मणादीनां अवान्तरभूता तत्तजातिः स्वजातिव्यतिरिक्तैः भोजनकन्यादानव्यवहारप्रतिबंधवती, तस्यां विशिष्टजात्यां जन्मना अंतर्भूताः जनाः ज्ञातिजनाः समानपंक्तिभोजनाधिकारिणः ते, संकुचंति म्लाना भवन्ति । तथा चोक्तं मनुना-"असंभोज्या ह्यसंयाज्या असंपाठ्याविवाहिनः । ८५२ मद्दाक्षिण्याक्षिषेढुम० (प. स्तं ) । ज्ञातिन्नानाः (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy