________________
कुट्टनीमतम् ।
'न कृतं तव रहसि पुरो बाष्पानृतकण्ठकुण्ठया वाचा । गेहस्वामितिरस्कृतिनिष्पादितदुःखवेग निर्वहणम् || ८४४ ॥ उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् । संवलितोरु न सुतं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ||८४५ ॥ आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने । स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥। ८४६ ॥ चेतः परवधूः ॥ तदेवमर्धावशेषितमदनमनोरथस्यापि मुहुर्मुहुरुतंगितबहुलानुरागस्य परयुवतिसंभोग सौख्यस्य षोडशीमपि कलां सुरतान्तराणि न स्पृशन्ति । ” इति ॥८४३ ॥ अत्र गो. का. पुस्तकयोः ' नायिकावचन महाकुलकम्' इति उहंकितं तत् ८५५ आर्यायाः अनन्तरं भवितुं युक्तं इति अत्र लेखकप्रमादात्पतितमित्यवगन्तव्यम् ॥ अथ द्वादशभिः उपालंभकुलकम् । तत्र परकीयायाः कामुकं प्रति शोकगर्भाणि उपालंभवचनानि । तत्रादौ त्रिभिः सा पूर्णावसरालब्ध्या असिद्धमनोरथविशेषान् सविषादं व्यक्तीकरोति नेति । रहसि एकान्ते, तव मम हृदय सर्वस्व भूतस्य, पुरः अग्रे, शोकावेशात् Patoda आवृतेन निरुद्धेन कण्ठेन कुण्ठया जडीभूतया वाण्या; गेहस्वामी अनेन अस्तु
गृहस्य स्वामी न तु मम इति तस्मिन् विरागता सूचिता, तेन कृता: या: तिरस्कृतय: परपुरुषाभिगमनशंकया अन्यैर्वा कारणैः न्यक्काराः, तै: निष्पादितं जनितं यत् दुःखं तस्य वेगस्य अतिशयस्य निर्वहणं समाप्त्यंतं कथनमित्यर्थः, मया न कृतं संपादितं, तादृशनिवृत्तिसमयाद्यलाभात् इति भावः । "स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ।" ( कुमार० ४।२६ ) इति यत् प्रसिद्धं तन्मया संपूर्णतया नानुभूतमित्यभिप्राय: ॥ ८४४ ॥ एवमेव अनुकूलसमयस्थलादीनामभावात्, आवाभ्यां रतिविमर्दखिन्नाभ्यां सुरतश्रमश्रान्ताभ्यां, रतान्ते, अन्योन्यं परस्परं, भुजौ बाहू, उपधानीकृत्य - उपधानं उच्छीर्षकं 'उशीसा' इति भाषायां, उपधानस्थले भुजं व्यापृत्य इत्यर्थः, यथोक्तं - " स्त्रापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥ " ( उत्तररामचरिते १।३७ ) इति । शिथिलाङ्गं सुरतग्लान्यपनयनाय मुक्तावयवं संवलितोरु लीलया परस्परस्योपरि पादनिःक्षेपेन मिश्रीभूतोरुभागं, तथा निर्विशंकं अकुतोभयं (शिथिलांगादीनि क्रियाविशेषणानि, ) न सुप्तं शयितम् । तथाहि मुकुन्दानन्दभाणे - “ व्यामिश्रैकैक कबाहु प्रवलितपृथुलैकैकैकचारूरुकाण्डं दष्टादष्टाधरोष्ठं दरशिथिलतनुश्लेषमालिंग्य कान्ताः । शश्वन्नि:श्वासवेगस्फुरितगुरुकुचद्वंद्वसंघृष्टवक्षाः श्रान्तः शेते रतान्ते सुखमिह सुकृती लीलया कामिलोकः || ” ( ३३ ) इति ॥ ८४५ ॥ तथैव उपचारविशेषे आत्मनः अतृप्ति ८४४ [ का पूर्वार्ध दूषितं ] ८४५ संवरितोरु ( गो. का ) संछादितोरु ( कापा )
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
३१७