________________
३१२
दामोदरगुप्तविरचितं नवचारित्रभ्रंशा सुरचितकुलटोदितेषु नो निपुणा । पृष्टा 'क गताऽसि त्वं' 'न कचिदिति' संभ्रमाते ॥ ८३७॥
द्वयान्तरम् । तेन प्रकृते छोटनक्रियोपलक्षितात्यल्पकाले, आदो गृहीता पश्चात् मुक्ता च अर्थात् संगम्य भुक्तोज्झिता इत्यर्थः, एवंविधा सा छोटनगृहीतमुक्ता । ( साहित्ये प्रायः छोटिकाशब्दः प्रयुज्यते यथा-प्रियदर्शिकायां चतुर्थे अंके-"राजा-(वासवदत्तामपवार्य, चो ('छो') टिकां ददत् ।) साधु वयस्य साधु ।" इति, तथा रत्नावल्यां द्वितीये अंके-"विदूषकः--(छोटिकां दत्वा । ) भो वयस्य युज्यते खलु एतत् ।” इति, तथा तत्रैव तृतीये अंके " काञ्चनमाला-भत्रि, इयं सा चित्रशालिका । तद्यावद्वसंतकस्य संज्ञां करोमि (इति छोटिकां ददाति।)" इति । तथा कर्णसुंदरीनाटिकायां"राजा- निःसंबंधं कथयतु भवान् कस्तदीयोऽपराधः ॥ (१।३३)। विदूषकः(छोटिकां दत्वा) — यद्येवमस्ति विवेकस्तत् कुतो न विरज्यते' ।" इति । तथा आनंदवृंदावनचंपूकाव्ये-" वामा वामकरांगुलीदलयुगेनातन्वती छोटिकां निर्याहीति हियोऽपसारणविधेः संकेतमुद्रामिव ।" ( १९।५८) इति, ('वामा वाम्यभावविशेषवती नायिका । वामकरांगुलीदलद्वयेन वामांगुष्ठमध्यमाभ्यां इत्यर्थः । छोटिकां तदुत्थध्यनिम् ।' इति तट्टीका ।) एवं तांत्रिकादिविधिषु न्यासेषु अपि "छोटिकात्रयं दत्वा" इत्यत्रापि छोटिकाशब्दस्य पूर्वोक्त एवार्थः ।। सा, आशाः दिशः, विलोकयन्ती पश्यन्ती, कोऽपि परिचित: परगृहादागच्छंती तां शंकते न वा इति; अपि च सर्वत: सर्वैः सार्वविभक्तिक: तसि:, आशंकिता अनया व्यभिचरितं इति वितर्किता, संत्रस्ता भीतभीता च, सवैलक्ष्यं अन्यज्ञातस्वानुचितकर्मोद्भूतलजापरवशं, स्वस्या: गृहं विशति । अत्र स्वैरिणीनां जातिः ॥ ८३६ ॥ गृहं प्रति निवर्तमानायाः तस्याः मार्ग प्रसंगविशेषं वर्णयति नवेति । नवः नूतनः प्राथमिकत्वात् , चारित्रस्य शीलस्य, भ्रंश: नाश:, परपुरुषसंप्रयोगात्, यस्याः सा तादृशी चौरकामिनी; तथा नवत्वादेव, सुरचितानि मुश्लिष्टं यथा भवेत् तथा ग्रथितानि, यानि, अपरासां अभ्यस्तव्यभिचारकर्मणां कुलटानां पुंश्चलीनां, उदितानि उत्तरादिवचनप्रकाराः कपटमयाः, तत्र, नो निपुणा अकुशला सती, तथाहि-" मृषोक्तिः साहसं चैव गोपनं च प्रतारणम् । संकेतचेष्टा चातुर्य परकीयागुणा मताः ॥” इति (मंदारमरंदचंप्वाम्,) (साहसं आत्मनिरपेक्षकार्यम् । ) अप्राप्ततद्गुणा इति भावः; त्वं कुत्र गता आसीः इति मार्गे परिचितेन गृहे पत्यादिना वा पृष्टा 'न क्वचित् ।
__८३७ त्र्यभ्रंशात् (प. स्तं)[अरमणीयः पाठः ] । कुलटोत्तरेषु (प. स्तं)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com