________________
कुट्टनीमतम् ।
मितदोषे बहुरोषाः पुरुषा अपि चपलकौतुकप्रायाः । त्वं च ग्रहण लग्ना कार्यविमूढाऽत्र तिष्ठामि ॥। ८३८ ॥ इति दोलायितहृदया स्थिरीकृताऽभ्यस्तकर्मणा दूत्या । दृष्टेति शङ्कमाना पदेपदे चलति पर्णेऽपि ।। ८३९ ॥
३१३
"
कुत्रापि न इति, संभ्रमात् साध्वसेन भयेन ब्रूते उत्तरं ददाति । अत्रापि जाति: कुलटालक्षणं तु - " अनेक पुरुषैः सार्धमत्यन्तसुरतस्य च । यस्याश्चित्ते सदा वाञ्छा कुलटा नायिका तु सा ॥ " इति ॥ ८३७ ॥ षङ्केन परकीयासंभोगशृंगारारंभवर्णनपूर्व पारदारिकं प्रशंसति । तत्रादौ युग्मेन नवस्वैरिण्याः संकेतस्थलं प्रति स्वगृहाद्गमनं वर्णयति । तत्र मितेत्यादि दूत्या: तां प्रति उक्ति: । पुरुषाः पुंस्त्वलक्षिताः जना:, चपलाः चञ्चलाः, कौतुकस्य कुतूहलस्य प्राय: बाहुल्यं येषां ते कुतूहलिन:, अपि, एतेन तादृशविषयेषु तेषां महोद्यमः सूचित:; मितदोषे अल्पापराधे बहुरोषाः प्रचुर - क्रोधाः भवति इति तेषां स्वभावः तेन तव इदानीं अनागमने स कामुक : मह्यं कुपि - ष्यति इति सूचितं; त्वं च, ग्रहेण हठेन आग्रहेण लग्ना, अगमनाय हठं करोषि इत्यर्थः पदात्पदमपि न चलसि इति भाव:, तेन, अहं स्वीकृतदौत्या मध्यस्था, अत्र, कार्यविमूढा संदिग्धकिंकर्तव्यता, तिष्ठामि वर्ते । तव प्रतिश्रुत्यापि अगमनात्, तेन च तस्य मय्येव को पवर्षणसंभवात्, इदानीं मयि एव दयया त्वया तत्र एकवारमपि गन्तव्यं इत्यभिप्रायः ॥ ८३८ ॥ इति एवंप्रकारेण, अभ्यस्तकर्मणा पुनरुक्तवाविक्रयया, करणे तृतीया, स्थिरीकृता गमननिश्चयं प्रापिता इति भावः, केन, दूत्या दूतीजनेन, दूतीलक्षणं च - " दौत्यं कृत्वा नयेत्कान्तं वल्लभां वा प्रियं प्रति । सा दूती कथिता सद्भिर्मिथोऽनुनयकोविदा || " इति डुंगरराजालंकाररत्नाकरे; " प्रोत्साहनेषु कुशला मधुरकथा दक्षिणा च कालज्ञा । अटहा संवृतमंत्रा दूतीत्येतैर्गुणैर्युक्ता ॥ " इति चान्यत्र । ( अटहा चतुरा । ) तया का स्थिरीकृता इत्याह दोलायितहृदयेति, दोलावत् आचरतीति दोलायितं तद्वत् अस्थिरं इति यावत्, हृदयं यस्याः सा दोलायितहृदया, ( यथोक्तं विद्धशालभंजिकायां तृतीयेऽङ्के विदूषकेन -' तत् हिन्दोलदोलितमिव ते चित्तं गमागमाभ्यां न विरमते ' इति, ) 'न ययौ न तस्थौ ' - इतिगतिमती, नवस्वै
८३८ एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः ( प. स्तं ) । ( कुलकम् ) ( प. स्तं ) । ८३९ दोलागतहृदया ( स्तं ) । 'कर्मणो (स्तं ) न्यस्तकर्मणा ( गो . का ) । दृष्टे निःशंकमाना ( प ) दृष्टाभिशंकमाना ( गो . का ) । माना सुहुर्मुहुश्च ० (गो) । चलितपर्णेऽपि ( प. स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com