________________
दामोदरगुप्तविरचितं कुत आगताऽसि, कस्मिन् वेलामियती स्थिता, किमर्थमिति । पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम् ॥ ८१८॥ यदि भवति दैवयोगाचक्षुर्विषयः समुज्ज्वलस्तरुणः ।
तत्रात्मानं क्षपयति जायां च रटन् गृहस्वामी ॥ ८१९ ॥ खलो वा, अभव्यस्य सत: अर्थात् यत्र मनो न सजते तादृशस्य, गृहभर्तुः स्वामिनः केलिः क्रीडा विलासो वा, “ विहारे सह कान्तेन क्रीडनं केलिरुच्यते ।" (८०) इति रसरत्नहारे, सा च वाक्क्रियाभेदेन द्विविधा, तत्र आद्या वाक्कलि: वक्रोक्त्यादिरूपा, अपरा क्रियात्मिका चुंबनादिरूपा, द्विविधाऽपि सा तादृशस्य; मजां मांससारं, “ मजा मांससारास्थिसारयोः ।" इति भागुरिः, प्रदहति । तस्य शृंगारः बाह्याभ्यन्तररूपेण द्विविधोऽपि, अस्थीनि मजान्तर्भूतानि अपि प्रदहति, तस्या विरक्तत्वात् । चाटवः तत्कर्तृकाणि प्रियवचनानि रतिवर्धनार्थ मानमोचनार्थ वा प्रवर्तितानि द्विविधान्यपि, प्राणान् असून् जीवं इति यावत् , प्रदहति इति लोकोक्त्यनुसारेण । किं बहुना, ताहशस्य दानं प्रेमसूचनाय तेन दीयमानं वस्त्राभरणादिकं, मनस्तुष्टिं चित्तप्रसादं हर्ष इति यावत् , न करोति न जनयति, यथा पूर्व उक्तं-"अक्षिगतादप्तिर्न भवति मनसः प्रसादाय ।" (आ.५४१) इति । अन्यत्र च-"कार्यार्थिनो दीर्घमिवाध्वखेदं, विक्रीतदासा इव कार्यभारम् । कष्टं कटुद्रव्यमिवामयाः , स्वभर्तृगेहं वनिता: सहन्ते ॥" इति ॥ पदार्थहेतुकं काव्यलिंगं अलंकारः, केल्यादीनां दाहकत्वं अप्रसिद्ध इति तत्समर्थने अभव्यस्य इति पदस्य हेतुत्वात् ॥ ८१७ ॥ कुपतित्यागेच्छां प्रादुर्भावयितुं कुत इति द्वाभ्यां तस्य ईर्ष्यालुतां व्यनक्ति । तत्रादौ वाक्पारुष्यभेदमाह । कुतः कुत्र गत्वा ततः, आगताऽसि; कस्मिन् स्थले, इयती वेलां दीर्घकालं इत्यभिप्राय:, "कालाध्वनोरत्यन्तसंयोगे द्वितीया ।" (पा. २।३१५) इति द्वितीया, स्थिता; तच्च अवस्थानं, किमर्थं कस्मै प्रयोजनाय; इतिः प्रकारे, एवं विविधप्रकारैः भार्या पृच्छन् , गेही गेहं अस्यास्तीति गृहपतिः भर्ता, कीदृशः सः, अस्वस्थमनाः " अंकं गताऽपि युवतिः परिरक्षणीया ।" " विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ।" इत्यादि नीतिवेत्तृत्वात् व्यभिचारकर्मशंकया विक्षिप्तचित्तः, शिरःशूलं मस्तकस्य नोदनात्मिकां पीडां जनयति । अतः तादृशः पतिरपि परित्याज्य इति आकूतम् । तथाहि दशकुमारचरिते (उ०३)" असह्यं हि योषितामनंगशरनिषंगीभूतचेतसामनिष्टजनसंवासयंत्रणादुःखम् ।" इति ॥ ८१८ ॥ शंकितदोषस्य चेष्टापारुष्यभेदमाह यदीति । दैवयोगात् भाग्यवशात् ।
८१८ स्थिता वद किमर्थ (प. स्तं)। प्रछन्नस्वच्छमना (स्तं)। जनयति रोगी (का)। ८१९ विषये (प. स्तं )। नं ऋशयति (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com