________________
कुट्टनीमतम् ।
यत्,
२९७
""
66
त्रादिसंतानसंपादनाय, न तु मन्मथाप्यायनाय, तदुक्तं - " भार्या धर्मफलावाप्त्यै भार्या संतानवृद्धये” इति काशीखंडे, "अपत्यान्यंगशुश्रूषा धर्मः स्वजन गौरवम् । गृहकर्मनियोगश्च स्त्रीवल्याः फलपंचकम् ॥” इति च ॥ मनुरपि - " अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा। दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ ( ९।२८) इति, “प्रजनार्थ महाभागाः पूजार्थी गृहदीतयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ( ९।२६ ) इति च ॥ चेटिका दासी वेश्या सामान्या, "गणिका लञ्जिका वेश्या रूपाजीवा विलासिनी । पण्यस्त्री दारिका दासी कामुकी सर्ववल्लभा ॥ " इति धनंजयनाममालायां; तस्याः आश्लेष: आलिंगनं, इदं सुरतोपलक्षणार्थ, व्याधेः स्तब्धलिंगतारूपस्य रोगस्य, प्रशमाय शांत्यै, न तु आह्लादाय । द्वयोरपि सुरतं न सुरतशब्दार्थवाहि इति भावः ॥ परिशेषात्, अन्यनारीषु परदारासु परकीयासु, अत एव कृच्छ्रेण कष्टेन, प्राप्यं लभ्यं, सुरतं निधुवनं, तत्, खलु निश्वये, सुरतं शोभनं परमानंदप्रापकत्वात् रतं मोहनं संप्रयोगः, सुरतशब्दवाच्यः कामधर्मः भवति इत्यर्थः, तस्य कृच्छ्रलभ्यत्वेन उभयोः भोगोत्सुकत्वात् । तथा च कामसूत्रं - " सुलभामवमन्यते दुर्लभामाकांक्षत इति प्रायोवादः” (५।१।४० ) इति, “ विष्णुगुप्त संहितायां च - ' यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणाम् । तत्रैव नागराणां निर्भरमासज्यते हृदयम् ॥” इति उज्ज्वलनीलमणौ च । तथाहि पुरुषपरीक्षायां - " समानैव हि सामग्री स्त्रीणां रतिमहोत्सवे । काचिद्विदति सौभाग्यं दुर्लभत्वेन कामिनाम् ॥ (३९।६ ) | ( स्त्रीणां स्वीयादित्रिविधानाम् । काचित् स्त्री, परकीया एव ) । दूतीगिरो यत्र न संति वत्रा:, पदेपदे दुर्लभता न यत्र सिद्धिर्न यस्या निधितुल्यलाभा, सा किं रतिर्नागरयोः सुखाय ॥ ( ३९ । ७ ) ” इति, ( नागरयोः चतुरयोः स्त्रीपुरुषयोः । तादृशी रतिश्च परकीयासु एव । ) ॥ - मूलाभिप्रायः विधान्तरेणापि प्रतिपादितो दृश्यते, यथा-- -" अर्थादौषधवत् कामः, प्रभुत्वात् केवलं श्रमः । करवत् स्वेषु दारेषु, त्रयादन्यत्र मन्मथः ॥ " इति, ( अर्थात् द्रव्यात् लभ्यः, वेश्यासुः प्रभुत्वात् आज्ञया बलात्कारेण वा, विरक्तासुः करः राजग्राह्यो बलिः, स्वीयासु; अन्यत्र परकीयासु । ' क्रयादौष ० केवलं० कारुवन्निजदारेषु योऽन्यः कामः स मन्मथः ॥ " इति सुभाषिता - वलिस्थपाठे ' कारुवत्' इत्यशुद्धम् । ) कन्या कौतुकमात्रकेण, विधवा संमर्दमात्राथिनी, वेश्या वित्तलवेच्छया, स्वगृहिणी गत्यन्तरासंभवात् । वाञ्छन्तीत्थमनेककारणवशात् पुंभिः स्त्रिय: संगमं; शुद्धस्नेहनिबंधना परवधूः पुण्यैः परैः प्राप्यते ॥ " इति च । ( कन्या मुग्धा । ) ॥ मूले परिसंख्या अलंकारः ॥ ८१२ ॥
66
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com