________________
कुट्टनीमतम् ।
२९१ पश्यन्ती वत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् । साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥ ८०७॥
(युगलकम् ) (एवमग्रेऽपि बोधसौकर्याय रत्नावलीस्थप्राकृतवाक्यानां छायैव संगृहीता इति शेयम् ।) सहजोद्भिन्नमनोभवभावदशा सहजं तत्कालं नामश्रवणसमये एव उद्भिन्ना प्रकटिता, मनोभव: कामः तस्य भावदशा चित्तवृत्तिविशेषः यस्याः सा, संजातकामविकारा इत्यर्थः; अयोगे कामदशाः दश, तदुक्तं-" दशावस्थः स तत्रादावभिलाषोऽथ चिंतनम् (४।५१)। स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः । जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ " (४।५२) इति दशरूपके । प्रकृते च प्रथमा अभिलाषावस्था पूर्वानुरागेत्यपरनाम्नी उद्दिष्टा; " अभिलाष: स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा, तत्रापि विस्मयानन्दसाध्वसाः ॥” इति तत्रैव (४.५२) उक्तेः, अन्यत्र च-" यत्प्रेम संगमात्पूर्व दर्शनश्रवणादिभिः । भवेत्पूर्वानुरागोऽयं संकल्पात्मा प्रवर्तते ॥ सोऽयं पूर्वानुरागाख्यो विप्रलंभ इतीरित: ॥” इति ॥ सिंदुवारविवरेण सिंदुवारवृक्षस्य छिद्रेण शाखावकाशेन इत्यर्थः । सिंदुवारः च 'निर्गुण्डी । 'नगोड , 'संभालू' 'स्यौंडी' इत्यादिनामभिः प्रसिद्धः वृक्षविशेषः; तत्रायं विशेष:-निर्गुण्डी नीलपुष्पा, त्रिपत्रात्मकः पंचपत्रात्मको वा तस्याः गुच्छः; सिंदुवारः तु श्वेतपुष्पः, (तथाहि विद्धशालभंजिकायां विदूषकोक्तिः-'कलमांकुरकुष्माण्डपाण्डुरेषु सितसिंदुवारपुष्पेषु' इति,) गुच्छस्तु त्रिपत्रात्मक एव, पुष्पाणि च श्वेतनीलानि, न तु केवलनीलानि इति ॥८०६॥ पश्यन्ती प्रेक्षमाणा, वत्सेश्वरं उदयननामानं यस्मै तस्या वाग्दानं तत्पित्रा कृतम् । एतत्प्रसंगमधिकृत्य रत्नावल्यां प्रथमांके वासवदत्ताकृतराजपूजनसमये “सागरिका-(गृहोतकुसुमा।) हा धिक् हा धिक्, कथं कुसुमलोभोत्क्षिप्तहृदयया अतिचिरमेव मया कृतम् । तदनेन सिंदुवारविटपेन अपवारितशरीरा भूत्वा प्रेक्षे। ( विलोक्य । ) कथं प्रेक्षित एव अपूर्वः कुसुमायुधः। अस्माकं तातस्य अन्तःपुरे चित्रगतोऽर्च्यते, इह प्रत्यक्षीकृतः ।" इत्यादि ।] अनुकार्या रत्नावली इत्यर्थः, [तस्याः अनुकरणस्य च मञ्जरीधृतभूमिकायाः च, भेदस्य भिन्नत्वबुद्धेः, परिमोषं चौर्य, विदधाति कुरुते, परिगलितोभयभेदज्ञानान् सामाजिकान् कुरुते इत्यर्थः; मंजर्याः अनुकार्यतादात्म्यदिग्धत्वेन इयं साक्षात् रत्नावली एव, न तु काचित् गृहीततद्भूमिका इति तेषां बुद्धिं जनयति इति भावः । ताह
८०७ मनुकार्यनुकर० (स्तं ) कार्याकृतिरमन्दपरितोषम् ( गो २. का) परिपोषं (गो २. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com