________________
कुटनीमतम् ।
२८९
साविकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् । मिश्रामिश्रे नाटये लयच्युति वर्णयन्ति मञ्जाः ॥ ८०५ ॥
आद्या- विभावादीनां अनपेक्षितबाह्यसत्त्वानां शब्दोपादानादेव आसादितसद्भावानां 'अभिधाव्यापारेण । साधारणीकरणात्मा भावनाव्यापारः स:; द्वितीया तु-लोके अभ्यासपाटवात् सहृदयानां विभावादिव्यपदेश्यैः। 'प्रतीतैः अभिव्यक्तीभूत: वासनात्मकतया स्थित: रत्यादिभावसंस्कारः, यः पानकरसन्यायेन चळमाण: स्थायितां प्राप्नुवन् रसरूपतां आसादयति सः । तत्र आद्यायाः द्वितीयां प्रति कारणत्वम् । उभयोः अस्तित्वे स्थैर्ये च सर्वाङ्गतया रसनिष्पत्तिः फलम् । प्रकृते मंजर्याः उद्दिष्ट. त्वात् नटनिष्ठा वासना । तादृशीनां वासनानां अभिनयेन निष्पादितानां तत्तद्रसभावनानां, स्थैर्थ निश्चलत्वं, वासनास्थैर्यम् ॥ ८०४ ॥ सात्त्विकभावाः रत्यादिचित्तवृत्तिविशेषसंवेदनवृत्तयः स्तंभादयः अष्टौ, पूर्व (आ. ४७७) व्याख्याताः, ते च"स्तंभः स्वेदोऽथ रोमाञ्चः स्वरभंगोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥” इति, तेषां उन्मीलनं विकासम् ॥ अभिनयः वस्तु अभिनीयते व्यज्यते यत्र सः, अर्थव्यंजिका तत्तदवस्थानुकृतिः, तम् ॥ अनुरूपवर्तनाभरणं-अनुरूपं भूमिकोचितं, वर्तनं वर्णैः उपवर्णैश्च अंगवर्तनं, यथोक्तं-" सितो नीलश्च पीतश्च चतुर्थो रक्त एव च। एते स्वभावजा वर्णा यैः कार्य त्वंगवर्तनम् ॥” इति; अनुरूपं च आभरणं उपचारेण ( लक्षणया) तद्धारणं इत्यर्थः; अनुरूपं वर्तनं च आभरणं च अनुरूपवर्तनाभरणं, " चार्थे द्वंद्वः।” (पा. २।२।२९ ) इति द्वंद्वः, ततः “विशेषणं विशेष्येण बहुलम् " (पा. २॥१॥ ५७) इति कर्मधारयः, तत् ॥ अत्रेदमवधेयं-यत्-युग्मे प्रथमाया आर्यायाः उत्तरार्धेन मंजर्याः वाचिकरसे, अस्यां सात्त्विकादिपदेन तस्याः स्वाभाविकरसे, अनुरूपादिपदेन च तस्याः नेपथ्यरसे कौशलं इति प्रशंसास्थानानि उक्तानि ; तथाहि-अभिज्ञानशाकुंतलटीकायां राघवभट्टेन समुद्धृतं श्रीमातृगुप्ताचार्यवचनं-" रसास्तु त्रिविधा वाचिकनेपथ्यस्वभावजाः ॥ रसानुरूपैरालापैः श्लोकैर्वाक्यैः पदैस्तथा । नानालंकारसंयुक्तैर्वाचिको रस उच्यते ॥ कर्मरूपवयोजातिदेशकालानुवर्तिभिः । माल्यभूषणवस्त्राद्यैर्नेपथ्यरस उच्यते ॥ रूपयौवनलावण्यस्थैर्यधैर्यादिभिर्गुणैः । रस: स्वाभाविको शेयः स च नाट्ये प्रशस्यते ॥” इति ॥ लयच्युतिं-लयः तालमान, यथोक्तं-" तालान्तरालवर्ती यः कालोऽसौ लय ईरित: । " इति, तस्य च्युतिं द्रुतत्वं, च, ___८०५ मिश्रामित्रैर्धमैलयाच्युतं व० (प.) मिश्रा०ति (स्तं)। वर्णयेच्च (का) [ प्रस्तुतविरोधी पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com