________________
૨૮૮
दामोदरगुप्तविरचितं विविधस्थानकरचनापरिक्रमं गात्रवलनलालित्यम् ।
काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥ ८०४॥ प्रयोगग्रहणं, तत्र दृढाभ्यासश्च इत्येतेषां एकत्र संमेलनं कारणं इति भावः । यथोक्तं"केशोरात्प्रभति प्रसादितमहातीर्थस्य शिक्षाबलादभ्यासाच्च जितश्रमेण विदुषा येन प्रयोगश्रिया । विद्यायां निजया स्वतो गुणवता माधुर्यमाधीयते गांभीर्य च परं स एव विदुषां सम्यक् प्रसूते रसान् ॥ " इति ॥ ८०३ ॥ नाट्ये प्रशंसाविषयान् तस्याः विविधसामान्यगुणान् पृथक्तया युग्मेन कथयति विविधेत्यादिना । द्वितीयान्तपदानां उत्तरार्यास्थेन ' वर्णयन्ति' इति पदेन अन्वयः । स्थानमेव स्थानकं, विविधानां स्थानकानां रचनायै निवृत्तये यः परिक्रमः पादचारः भ्रमणं सः विविधस्थानकरचनापरिक्रमः, तं; नृत्ये पादचार: चारी इति कथ्यते, तासां अंते यत् अङ्गानां आकारविशेषेण स्थापनं तत् स्थानक इति उच्यते । गात्राणां अंगोपांगानां वलने लालित्यं सौंदर्य, गात्राणां चारुवलनं इत्यर्थः ॥-काकु:-' के शब्दे ' इति धातोः कायति अर्थान्तरं इति काकुः; यद्वा काकु: जिह्वा, तव्यापारसंपाद्य: शोकभीत्यादिभिः ध्वनेर्विकारः; यथोक्तं " भिन्नकण्ठध्वनिधीरैः काकुरित्यभिधीयते ।" इति, अमरोऽपि" काकुः स्त्रियां विकारो य: शोकभीत्यादिभिर्ध्वनेः। " इति, तया विभक्ताः भेदान् आपन्नाः, अर्था: अभिधेयाः, यत्र तादृश्य: गिरः वाणीः; यथा नायकानयनाय प्रेषितां तं संभुज्य प्रत्यागतां दूतीं प्रति कस्याश्चित् विदग्धनायिकाया उक्तिः" दूति, त्वया कृतमहो निखिलं मदुक्तं, न त्वादृशी परहितप्रवणाऽस्ति लोके । श्रान्ताऽसि हन्त मृदुलागि गता मदर्थ, सिध्यन्ति कुत्र सुकृतानि विना श्रमेण ॥" (पुष्पबाणविलासे १७) इति । अत्र प्रायः प्रतिपदं काका व्यंग्योऽर्थ: लभ्यते, यथा दूति इति संबोधने काका त्वया स्वोचितं दूतीकर्म न कृतं, प्रत्युत नायकसंभोगेन नायिकापदं संपादितं इति; परेति पदेन स्वयं लक्षिता काका च पर: नायकः लक्षितः । परं हितं इति च परमं सुखदायि संभोगरूपं; “ हन्त हर्षविषादयोः " इत्युक्तेः द्वयोरप्यर्थयोः काका लाभः, इत्यादिकं ऊह्यम् ॥-रसपुष्टिं अभिनयादिना प्रत्यापनीयस्य शंगारादेः तत्तद्रसस्य, पुष्टिं पोषणं वृद्धिं वा; तथा च श्राव्येषु काव्येषु तत्तद्रसपरिपोषः भावविभावादिवर्णनात्मकः बहुभिः वाक्यः क्रियते, दृश्येषु तु अल्पवाक्यैरपि निबद्धस्य अर्थस्य रसपरिपोषः अभिनयैरेव सिद्धिं नीयते इति विशेषः ॥ वासना नाम भावना, सा द्विविधा नटनिष्ठा सामाजिकनिष्ठा च; तत्र
८०४ रचनां (प. स्तं.)। परिक्रम(ण)गात्र (स्तं.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com