________________
कुट्टनीमतम्
२८७
उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन ।
अनया प्रसिद्धिराता सिंहलराजात्मजानुकृतौ ॥ ८०३ ॥ शिका इति नाटिके तापसवत्सराजं इति च नाटकं, शक्तिभद्रेण उन्मादवासवदत्ताकाव्यं च प्रणीतम् ; तस्य " भूमिका तत्तदभिनयकार्य प्रति जनोचितवर्णवेषभाषाभिनयादिपरिग्रहः" इति मालतीमाधवटीकायां त्रिपुरारिः । इयं अपरा च नरेश्वरस्य राज्ञः] वयस्यं [ नर्मसचिवं वसन्तकनामानं ] विदूषकं इत्यर्थः, [ अनुकुरुते तस्य वेषावस्थाद्यनुकृतिं करोति ॥ इदानीमिव पुराऽपि कचित् स्त्रीभिः पुरुषभूमिका: स्वीकृताः, यथोक्तं भरतेन-" छन्दत: पौरुषीं कुर्याद्भूमिका स्त्री प्रयोगतः ।" (२६५) "स्त्रीषु योज्यः प्रयत्नेन प्रयोग: पुरुषाश्रयः । यस्मात्स्वभावोपगतो विलास. स्त्रीषु दृश्यते ॥” (२६।११-१२) इति; " धैर्यौदार्येण सत्त्वेन बुद्धया तद्वच्च कर्मणा । स्त्री पुमांसं त्वभिनयेद्वेषवाक्यविचेष्टितैः ॥” (१२।१६७ ) इति च । दृश्यते च तथैव प्रियदर्शिकायाां नाटिकायामपि तृतीये अंके 'उदयनचरित' नामगर्भनाटकस्य प्रयोगे " ततः प्रविशति गृहीतवत्सराजनेपथ्या मनोरमा ।" इति वर्णिता च तत्रैव तस्याः वत्सेशानुकृतिः यथा-"रूपं तन्नयनोत्सवास्पदमिदं, वेषः स एवोज्ज्वल:, सा मत्तद्विरदोचिता गतिरिय, तत्सत्त्वमत्यूजितम्। लीला सैव, स एव सान्द्रजलदहादानुकारी स्वरः, साक्षाद्दर्शित एष नः कुशलया वत्सेश एवानया ||" (३७) इति ॥ उक्तं च भरतेन-"व्याजेन क्रीडया वाऽपि तथा भूयश्च वञ्चनात् । स्त्री पुंस: प्रकृति कुर्यात्स्त्रीभावं पुरुषोऽपि वा ॥ " (१२।१६६) इति ॥ वासवदत्ता-उजयिनीपत्युः प्रद्योतापरनाम्नः चण्डमहासेनस्य पुत्री उदयनस्य च महिषी, तस्या: चरितस्य प्रयोगस्य अभिनयं, एषा, विडम्बयति अनुकुरुते ॥ ८०२ ॥ इत षद्भिः मंजर्याख्यायाः नट्याः नाटिकानायिकानुकरणकौशलं प्रशंसति उद्यमेत्यादिभिः । सिंहलानां इदानीं, 'सीलोन' इति प्रसिद्धस्य भारतवर्षात् दक्षिणस्यां दिशि स्थितस्य द्वीपस्य राजा सिंहलराजः, तस्य आत्मजा पुत्री रत्नावलीनाम्नी, तस्या अनुकृतौ चरितादीनां अनुकरणे, अनया मंजख्यया, प्रसिद्धिः लोके रव्यातिः, प्राप्ता अर्जिता । तत्र कारणानि निर्दिशति उद्यमेस्यादि । उद्यमः प्रयोगे परिश्रमः, तस्य साहित्यं सहभावः, वशात् प्रभुत्वात् , हेतौ पंचमी; तथा शोभा-"सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् । " इति उज्ज्वलनीलमणौ, तस्याः अतिशयेन उत्कर्षेण; ] ' मदनुबन्धेन मदाग्रहेण । [इति टिप्पणी, मच्छिक्षानुवर्तनेन च इत्यर्थः । तस्याः प्रसिद्धौ स्वाभाविकी रूपसंपत्तिः, सुशिक्षकात्
__८०३ तदनुबन्धनन ( प. स्त.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com