________________
२८६
दामोदरगुप्तविरचितं
इह तु कदाचित् किश्चिदृत्तिनिरोधाभिशङ्कया निरुत्साहाः। रत्नावल्यामेता विदधति करपादविक्षेपम् ॥ ८०१॥ वत्सेशभूमिकाऽस्या इयमनुकुरुते नरेश्वरवयस्यम् ।
वासवदत्ताचरितप्रयोगमेषा विडम्बयति ॥ ८०२॥ तीर्थस्थानं इति तस्य अनुरोधेन आनुकूल्येन, 'तीर्थस्थानाद्धि प्राप्तव्यं लभ्यते । इति प्रसिद्धः, “ तपसा स्वर्गगमनं, भोगो दानेन जायते । ज्ञानेन मोक्षो विशेयस्तीथस्नानादघक्षय: ॥” इत्युक्तेश्च इति भावः; इदं देवनिकेतनं देवालयं देवमन्दिरं आश्रितवन्तः । चित्तखेदापनयनाय अत्र कृतकतिपयदिवसनिवासाः संवृत्ता इति बाह्यः अभिप्रायः ॥ अत्र तीर्थस्थानं स्थाण्वीश्वरं इति केनचिदुक्तं तत्पूर्वापरानालोचनयेति शेयम् ॥ ८०० ॥ वर्तमानं स्वव्यापारमाह इहेति । ] 'वृत्ति: अभास (मासादिनियत ?) कालिकधनादिप्राप्तिः' [इति टिप्पणी, वस्तुतस्तु वृत्ति: आजीविका, तस्याः निरोधः रोधः नाशः वा, तस्य अभिशंकया त्रासेन भीत्या वा, नाट्येन धनार्जनं विना कथं शरीरपोषणं निर्वहिष्यति इति; इह मन्दिरे, तु, एताः पुरोवर्तिन्यः शिष्याः नट्यः, रत्नावल्यां तदाख्यायां श्रीहर्षप्रणीतनाटिकायां, "सप्तम्यधिकरणे च" (पा. २।३।३६) इति सप्तमी । रत्नावल्यादिरूपकाणि पूर्वोक्तहर्षवर्धनेन न विरचितानि, अपितु शककर्तुः मालवाधिपतेः श्रीहर्षविक्रमादित्यस्य आस्थानकविना घटकपरापरनाम्ना धावकेन विरच्य तत्कर्तृत्वेन स्वजीविकादातु: श्रीहर्षस्य नाम संस्थाप्य प्रसिद्धिं नीतानि इति केषांचिन्मतम् ॥] 'करपादविक्षेप: नूतनोऽभ्यासः' [इति टिप्पणी, वस्तुतस्तु ताललयापेक्षः अभिनयशून्यः करपादाद्यङ्गविक्षेपः नृत्तं, तस्यात्र ग्रहण नाट्योपलक्षणार्थ विनयप्रदर्शनार्थं वा; किंचित् अल्पं न तु पूर्णतया, निरुत्साहा: फलवत्कर्मणि अपि मन्दमनोवृत्तयः सत्यः, कदाचित् विरलतया, विदधति कुर्वन्ति ॥ इदानीं अपि गुर्जरात्तादिदेशेषु — भवैया' इति प्रसिद्धाः भरतपुत्रा: ग्रामेषु देवालयं आश्रित्य तत्र नाट्यं प्रयुञ्जते इति प्रसिद्धम् , तथैव वस्तुतः अस्य नृत्याचार्यस्य तत्र स्थितिः ॥ ८०१ ॥ तत्र काका कांकां भूमिकां अभिनयति इति ताः विविच्य निर्दिशति वत्सेश्वरेत्यादिभ्याम् । अस्याः इति नटीविशेष निर्दिश्य उक्तिः, एवमग्रेऽपि । वत्सानां प्रयागात् पश्चिमदेशस्य ' कोशं(सं)बमंडलं' इति प्रसिद्धस्य ईश: राजा उदयननामा, यस्य कथा विस्तरतः कथासरित्सागरे (११-३४ तरंगेषु ) कथिता, यं नायकं कृत्वा भासेन स्वप्नवासवदत्ता-प्रतिज्ञायौगन्धरायणं इति नाटके, हर्षेण रत्नावली-प्रियद
__८०२ [अत्र का. पागे दूषितः । ] भूमिकाया (स्तं.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com