________________
२८०
दामोदरगुप्तविरचितं
'एका खण्डनकुपिता, विरसान्या प्रणयभङ्गलक्ष्यात् ।
काचिन्निकटतरासनमप्राप्य विभर्ति निर्वेदम् ॥ ७९१ ॥ स्वरेण, तथाहि-"यदूर्व हृदयग्रन्थे: कपालफलकादधः । प्राणसंचरणस्थानं स्थान. मित्यभिधीयते ॥ उरः कण्ठः शिरश्चेति तत्पुनस्त्रिविधं मतम् ॥” इति, " मन्द्रो वक्षसि, मध्यमोऽप्यथ गले, तारः पुनमस्तके, दारव्यां तु विपर्ययादिह भवेत्तारो ह्यधोध: क्रमात् । " इति च स्थानसंबद्धानां स्वराणां संज्ञाः। (दारव्यां वीणायाम् ।) नादश्च-" नादोऽनुरणनाकारः स्वरश्चित्तानुरंजकः । " इति लक्षितः । यद्वा " उरस: शिरस: कण्ठादुत्थितः पंचम: स्वरः।” (१।५।६) इति नारदीयशिक्षायां उक्तेः पंचमस्वरेण इत्यर्थः; पपाठ उच्चैः गीतवान् । अनेन गानस्य रक्तादिदशगुणेषु अलंकृतं नाम गुणः द्योतितः, तदुक्तं तत्रैव (१३)-" अलंकृतं नाम उरसि शिरसि कंठयुक्तमित्यलंकृतम् ॥ इति । अनेन स श्रावकः (गाता) त्रिस्थानशोभीत्यपि सूचितम् । तथाच भरत:-" शिरःकण्ठेष्वभिहितं त्रिस्थानमधुरस्वरैः । त्रिस्थानशोभीत्येवं तु स हि तज्जैः प्रकीर्तितः ।।" (३३॥१४-१५) इति ॥७९०॥ तद्गीतियुगलं शब्दश: अनुवदति एकेत्यादि । अत्र दक्षिणः नायकः ॥ एषु त्वनेकमहिलासमरागो दक्षिणः कथितः ।" इति साहित्यदर्पणे ( ३।३५) लक्षितः ॥ एका अंत:पुरसुंदरी खण्डनकुपिता खंडनेन निराकरणेन कुपिता संजातकोधा वर्तते, खडिता नायिका इति भावः, तलक्षणं तु-" अन्यसंभोगचिह्निते प्रेयसीpकुला खण्डिता।" इति शृंगारामृतलहयो, “ निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥" इति च; अस्याः चेष्टा:-"अस्फुटालापचिन्तासंतापनिःश्वासतूष्णीभावाश्रुपातादयः ।" इति रसमञ्जर्याम् । अत एव सा न रतिदानपरा, अतः प्रसादनीया इति सूच्यते । एवमन्यत्र । अन्या सुंदरी तु, प्रणयस्य याजायाः, "प्रणयास्त्वमी । विश्रंभयाच्याप्रमाणः ।" इति अमरः, तस्य भंगेन अपूर्त्या, यत् वैलत्यं चित्तभेदः, तेन विरसा हषर्कोत्सुक्यादिरहिता; इयं प्रणयकुपिता रुष्टा मानवती, तेन च परिचयविशेष: व्यज्यते । अपरा काचित् तु निकटतरं प्रियसमीपस्थं यत् आसनं तत् अप्राप्य, प्रियात् दूरं प्राप्तासना इत्यर्थः, इदं अवमानसूचकं, अत: निर्वेदं चित्तखेदं बिभर्ति धारयति; इयं अवज्ञाता, अस्याः चेष्टाश्च " दैन्यचिन्ताश्रनिःश्वास
७९१ प्रेमभङ्ग (प. स्तं) गेयभङ्ग (का)। विभर्ति दयनिर्वेदम् (प.स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com