________________
२७८
दामोदरगुप्तविरचितं
दैन्यमिदं यच्छाघा क्रियते ते रक्षसापि न समस्य । नस बलमकरोद्योषिति भवांस्तु भुते प्रसा रिपुलक्ष्मीम् ॥७८६॥ रमणीय चाटुवचनस्तवनं यल्लाभहेतुरस्माकम् ।
तत्पतति ते स्वरूपे, यामि, नमः, सन्तु सौख्यानि ॥ ७८७ ॥ मातामहपितामहौ । बन्धुज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ॥ १ ॥ माता मातामही चैव पितृमातृष्वसा (स्रा ? ) दयः । श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ॥२॥ इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो नृपाः । अनुवर्तनमेतेषां मनोवाक्कायकर्ममि: ॥ ३ ॥” इति बल्लालचरिते (भ. १६) । तान् पूजयसि । अभिनंदसि प्रशंससे । नृपनंदन राजपुत्र । ] वृषभ: वृष: धर्म:, वृषभ: श्रेष्ठश्च । [त्वं वृषभ: इति श्लिष्टरूपकं, तादृशत्वे च गुरुपूजनादिहेतूनां कथनात् हेत्वलंकारः ] ॥७८५॥ वक्रोक्त्या तं प्रशंसति दैन्यमिति । अपि च इदं दैन्यं कार्पण्यं मनसः निरोजस्त्वं मलिनतादिकृत् इति भावः, यत् , रक्षसा रक्ष्यते अस्मात् इति रक्षः राक्षस: हीनयोनिः तेनापि, न समस्य न तुल्यस्य, अर्थात् तादृशादपि न्यूनस्य, ते तव, श्लाघा स्तुति:, क्रियते प्रवर्त्यते । असमत्वं निर्दिशति नेति । स: राक्षस: प्रकृते रावणः, योषिति स्त्रियां प्रकृते सीताख्यायां, तां स्ववशीकर्तु, बलं पराक्रमं न अकरोत् ; भवान् तु रिपुलक्ष्मी शत्रूणां श्रियं, प्रसह्य हठात् बलात्, भुंक्ते उपभोगं कुरुते॥1'रक्षः रावणः, स हि नलकूबरानुरक्तरंभायां प्रसह्य प्रवृत्तः, तेन परस्रीबलात्कारे प्रवृत्त: शतधा छिन्नमूर्धा भविष्यसि इति शप्तः, इति पौरा. णिकी कथाऽत्रानुसन्धेया ।' [इति टिप्पणी । व्याजस्तुति: अलंकारः, निंदा च मुखे ॥७८६॥ बन्दी राजपुत्रस्तवनं उपसंहरति रमणीयेति । रमणीयेति संबोधनम् । यद्वा रमणीयैः मनोहरैः, चाटुवचनैः श्लाघापरवाक्यैः, युक्तं स्तवनं स्तुतिः, यत् , अस्माकं स्तावकानां स्तोतॄणां, लाभहेतु: स्तुतिपाठश्रवणप्रसन्नेन राजादिना धनहस्त्यादि दीयते इति, तत् प्रकृते न मिथ्या, अपितु ते तव स्वरूपे पतति अस्मदुक्तं न चाटुः परंतु परमार्थः इत्येव बोध्यम् । अस्य तदनुरूपं प्रभूतं दीयतां इति अभिसन्धिः ॥ समाप्तकार्यतया स्वनिर्गमनं प्रार्थयते यामि इति । गमनसमये नमस्क्रियाया: उचितत्वात् नमः इति करशिर:संयोगादिरूपक्रियया सह उक्तिः, नम्रीभवामि इत्यर्थः; आशीर्वादश्च सन्तु सौख्यानि इति, सौख्यानि सर्वप्रकाराणि शरीरधनकुटुम्बादि
७८६ क्रियते तव (स्तं) सहठमकरों (प. स्तं) ७८७ रामणिकचाटपदस्त (प. स्तं) । उत्पतति (गो) [का पुस्तक पाठः अतीवदूषितः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com