________________
कुट्टनीमतम् ।
अन्यैव वर्णनैषा दूराल्लोकोत्तरा स्थिता काऽपि । वामो यथैव शत्रुषु मित्रेषु तथैव वामोऽसि ।। ७८४ ॥ पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि । प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषभस्त्वम् ॥ ७८५ ॥
२७७
तु " श्लेषः प्रसादः समता माधुर्ये सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः || ” ( काव्यादर्शे १/४१ ) इति दशधा भिन्नाः || विरोधपरिहारे अपि: चार्थक, तेन त्वं सर्वेषां परमार्थेन स्तोता, अनिन्दकश्व, अत एव अनन्यसमः सन् स्वीयैः शोभनसहजगुणैः शौर्यादिभि: पृथ्वीं अलंकुरुषे; पक्षे उपमाद्यलंकारहीना वाणी न शोभते तथापि तादृशीमपि तव वाणीं त्वं माधुर्यादिकाव्यगुणैः अलंकुरुषे इति भावः । तथाहि अलंकारानुसंधानात् प्रागेव गुणवैचित्र्यं सहृदयहृदयान् विनद्धि, उक्तं च- "तया कविता किंवा तया वनितया च किम् । पदविन्यासमात्रेण यया नापहृतं मनः ॥” इति । यत्र च कवितायां गुणवैचित्र्यं नास्ति तत्र सत् अपि अर्थालंकारवैचित्र्यं न काव्यशोभां पुष्णाति, यथाह भोजराज : - "अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम् । ” इति । एवं गुणकृतवैचित्र्यमपि गिरां अलंकरणं अस्त्येव ॥ अत्र श्लेषालंकार:, तन्मूलो विभावनालंकारश्च । तल्लक्षणं तु - “ विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वाद्द्धिा सा परिकीर्तिता ॥ " इति ( साहित्यदर्पणे १० । ६६-६७ )। अत्र ' सद्रूपकजातिगुणैः' इतिपदेन उक्तकारणा सा । द्वयोः संकरः । विरोधालंकारः श्च व्यंग्यः ॥ ‘ संज्ञापकजातिगुणैः' इति पाठे संज्ञापकाः सूचका: ये जात्याः स्वजात्याक्षत्रियजात्याः गुणाः शौर्यादयः तैः इत्यर्थः ॥ ७८३ ॥ एषा उत्तरार्धे कथ्यमाना, काऽपि अवर्णनीया, अन्यैव विलक्षणा, वर्णना गुणवर्णनं स्तुतिः, दूरात् अत्यंतं, लोकोत्तरा अनन्यसामान्या स्थिता वर्तते । सा का इत्याह वाम इति । यथैव शत्रुत्रु ] वामः प्रतिकूलः [ त्वं, तथैव मित्रेषु वामः ] सुंदरश्च [ असि । ] " वामो वल्गुप्रतीपौ ” इति अमरः ॥ • श्लेषोत्थापितः विरोधालंकारः, “विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । " इति काव्यप्रकाशे ) लक्षणात्, विषयस्य वर्णनायाः अन्यत्वेन उक्तेः भेदकातिशयोक्ति:काव्यलिंगं च पूर्वार्धस्य उत्तरार्घेण समर्थनात् ॥ एकस्यैव ते शत्रुषु मित्रेषु च अत्यंतविरुद्धेषु एक एव धर्म: वामत्वं वर्तते इति अद्भुतम् ॥ ७८४ ॥ येन यतः, गुरुजनं, गुरवः तु - " उपाध्यायः पिता ज्येष्ठ भ्राता चैव महीपतिः । मातुलः श्वशुरखाता
I
७८४ वर्णिकेषा भवत्सु लोकोत्तरा ( प. स्तं) वर्णनैषा दूराल्लोकान्तरा (का) ७८५ विप्रान् नन्दन (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com