________________
२७६
दामोदर गुप्तविरचितं
निर्व्याजस्तवनोऽपि त्यक्ताक्षेपोऽपि निरुपमानोऽपि । सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे ।। ७८३ ।।
"
"अनियमनिवार को न्यायविशेषः, "परिभाषा च तर्ह्येकदेशे स्थिता सर्वशास्त्रमभिज्वलयति' इति भाष्यकारः । ' इको गुणवृद्धी' इत्यादिका परिभाषा । 'सिचि वृद्धि:, इत्यादिः विषयः । " इति शिशुपालवधटीकायां ( १६।८० ) मल्लिनाथ: । तत्र यथा त्वयि तथा व्याकरणेऽपि विद्यते, तेन हेतुना, त्वं, तस्मात् व्याकरणशास्त्रात्, नातिरिच्यसे अधिको न भवसि ॥ दंडिमतानुसारेण अत्र चटूपमा (२।३५), चटुः प्रियोक्तिः तत्प्रतिपादकत्वात् सा च अत्र उत्कर्षकारणे सत्यपि नोत्कर्ष इति विशेषोक्तिगर्भा च ] ॥ ७८२ ॥ व्याजस्तवनं कपटेन प्रशंसा, व्याजस्तुतिरलंकारश्च, [ तद्रहितोऽपि; तथा त्यक्त: ] आक्षेपो मिथ्यागर्हणा अलंकारान्तरं च [ येन तादृशः, निरुपमानः असदृशः, उपमानं अत्रास्ते इति उपमालंकारः, निर्गतः स यस्मात् तथाविधः, अपि: विरोधे । सत् शोभनं रूपं सद्रूपं, तदेव सद्रूपकं, स्वार्थे कन् जातिगुणा: जन्मसिद्धगुणाः च स्वभावगुणाः शौर्यप्रजापालनरक्षणादिलक्षणाः क्षत्रियजातिगुणाः तैः; पक्षे शोभनं रूपं स्वरूपं जाति: जन्म च येषां तादृशैः गुणैः माधुर्यादिकाव्यगुणैः, हे नाथ प्रभो, त्वं गां ] गौः पृथ्वी वाणी च [ तां " गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च ॥” इति मेदिनी । अलंकुरुषे भूषयसि || अलंकारेषु व्याजस्तुतिः तु - " स्तुत्या वा गम्यते निन्दा निन्दया गम्यते स्तुतिः । व्याजस्तुतिरसौ यत्र स्तुत्या वा गम्यते स्तुतिः ॥ " इति । मंदारमरंदचंप्वाम् ( १० ) । आक्षेपालंकारः तु - " आक्षेपोऽपह्नवाद्भिन्नो निषेधो, जनरंजन: ।” इति; स च स्वोक्तस्यैव विचारणात् निषेधे शुद्धाक्षेपः इति; विशेष प्रतिपत्तये सामान्यांशविभेदतः द्विविधस्य वक्ष्यमाणस्य उक्तस्य वा, निषेधाभास - कीर्तने आभासितक्षेपः इति; अनिष्टविधौ व्यक्ते सत्यपि निषेधे तिरोहिते संगुप्ताक्षेपः इति त्रिधा भिन्नः; प्रकारान्तरेण च वस्तुन: निषेधे वस्त्वाक्षेपः इति; कथनस्य आक्षेपे कथनाक्षेपः इति; निगदितः नानाभेदप्रसिद्धः अलंकारः । 66. साधर्म्यमुपमा भेदे ” ( काव्यप्रकाशे १० । १ ) इति लक्षितः उपमालंकारः ॥ "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः || ” इति ( काव्यप्रकाशे ८।१ ), “उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः || ” ( ८/२ ) इत्युक्तलक्षणा: गुणाः अलंकाराश्च । तत्र गुणाः
...
७८३ संज्ञापकजाति ( गो २ का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com