________________
२६६
दामोदरगुप्तविरचितं
'जय देव परबलान्तक गुरुचरणाराधनककृतचित्त ।
वरवनिताजनमोहन दारिद्यतमःप्रचण्डकरजाल ॥ ७६२ ॥ रणवीरवंशभूषण गुरुवसुधादेवपूजनप्रह ।
शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न ॥ ७६३ ॥ उच्चैः तारस्वरेण, अभितुष्टाव स्तुति अकरोत् । तदुक्तं-'माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थ च षडेते पाठका गुणाः ॥” (३३) इति पाणिनीयशिक्षायाम् ॥ ७६१ ॥ तामेव स्तुतिं जयेत्यादिभिः नक्षत्रसंख्याकाभिः (२७) आर्याभिः प्राह । एतादृश: जयख्यापक: चाटुप्रबंधविशेष: जयोदाहरणं उदाहरणं वा इति आख्यायते, तथा च प्रतापरुद्रीये-" येन केनापि तालेन गद्यपद्यसमन्वितम् । जयेत्युपक्रम मालिन्यादिप्रासविचित्रितम् । तदुदाहरणं नाम विभक्त्यष्टांगसंयुतम् । " इति ॥ जय सर्वोत्कर्षेण वर्तस्व इति आशीः । देव सुरसमान, यद्वा तस्य नृपतिसुतत्वेन नृपतिसंबुद्धिवत् तथोक्तिः, तथा च भरत:-"देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । " ( १७७९ ) इति । पराणां शत्रूणां, बलस्य सैन्यस्य, अंतक: नाशकत्वात् यम: एव ॥ गुरूणां पूज्यानां, ते च-" यो भावयति, या सूते, येन विद्योपदिश्यते । ज्येष्ठभ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥” इत्युक्ताः। (पिता, माता, आचार्यः, ज्येष्ठभ्राता, स्वामी चेति पञ्च । ) वरा: श्रेष्ठा;, वनिता: वन्यंते प्रार्थ्यते इति वनिताः रमण्य: ता:, तादृश्यश्च ता जनाश्च तेषां मोहन मोहोत्पादक । दारिद्रयमेव तम: तस्य विनाशने प्रचंडकरजाल तीक्ष्णकिरणसमूह सूर्य इत्यर्थः। ] 'दाम' [इति पाठे] मंडल । [ एतैः संबोधनैः तस्य वीरत्वविनयसौन्दयौदार्यगुणाः सूचिताः ॥ ७६२ ॥ रणवीरः तन्नामा समरभटस्य वंशकरः । गुरवः पूज्याः ये वसुधादेवा: भूसुराः ब्राह्मणाः, देवाः द्युस्था: इमे भूमिस्था: इत्येतावानेव भेदः अन्यत् निग्रहानुग्रहसामर्थ्यादिगुणवत्त्वं तेषां समानं इति ब्राह्मणा: वसुधादेवाः । ] प्रह नम्र । [ शरणागतानां प्रपन्नानां, अभयं अकुतोभयं, प्रददातीति तत्संबुद्धिः । हिता: मित्राणि, बान्धवाः सगोत्राः स्वजनाः ते एव बन्धुजीवाः बन्धुजीव: जपावृक्षसदृशः क्षुपः, तस्य पुष्पाणि, "पुष्पमूलेषु बहुलम् " इति वार्तिकात् , “ तस्य विकारः" (पा. ४।३।१२४ ) इति विहितस्याणो ___ ७६२ शुभचित्त (गो २ का)। चित्तः (स्तं)। वरवनिताजघनासन (प.स्तं)। करदाम (गो. का) जालः (स्तं) ७६३ रणधीर (प.स्तं)। जीवकामार्गस्त्वं (का) [क्लिष्टार्थः पाठः ] प्रयः मध्याह्नः( स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com