________________
कुट्टनीमतम् ।
किं वा बहुभिः कथितैः सम्प्रति हि मयाऽपि नियमिता बुद्धिः । स्थास्यामि सन्नियुक्ता भवगृहे प्रेष्यभावेन ' ।। ७३१ ॥ इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्यास्त्रम् । मारग्रहाभिभूतं परिमृष्टप्रानिराकृतिस्मरणम् || ७३२ ॥
२०३
,
सर्वजन:, किमु वाच्यं परेपि बहिर्मुखा इत्यर्थः, य: लोकः जनः, प्रायः, क्रीडापेक्षी खेलाजनितसुखकुतूहली स्वसौख्याभिलाषी इति भावः, न केवलं एतावत् अपि तु, परेषां विपत्तौ प्रीतः हर्षमापन्नो भवति सामान्यलोकस्वभावोऽयम् । एवंस्थितौ त्वत्त्यागः स्वपरजनैः अनिषिद्धः ममैव परं दुःखाय जातः, अतः पुनर्ग्रहणाय अनुकं - पनीया इति भावः ॥ काव्यार्थापत्तिः अलंकार:, " कैमुत्येनार्थसिद्धिश्चेत्काव्यार्थापत्तिरुच्यते । ” ( ८।२६१ ) इति साहित्यसारे तलक्षणात् ॥ ७३० ॥ पुनः संग्रहणाय नानाप्रकारेण उदितवक्तव्या स्वाभीष्टं प्रकटयन्ती उपसंहरति किमिति । संप्रति इदानीं हिः निश्चये । बुद्धिः मतिः, नियमिता नियंत्रिता, पूर्ववत् दुर्जनवागपनेया अन्यासक्ता च न भविष्यामि इति भावः । भवद्दर्शनं विना जीवितुमशक्ताऽहं भवद्गृहे सन्नियुक्ता विनियोजिता, ] प्रेष्यभावेन दास्येन, [ अपि इति शेष: स्थास्यामि वर्तिष्ये, यदि प्रियात्वेन न स्वीकृता तथापि इति भाव:; " पतिकुले तव दास्यमपि क्षमम् । " ( शाकुंतले ५। २७ ) इति न्यायेन । अनेन अनुनयवचनस्य अवश्यकर्तव्यता प्रकाश्यते । यत: “सापराधेऽपि महतां न मन्युमलिनं मनः ।” इति । अत्रापि पूर्व उक्तं-“ विज्ञापयाम्यतस्त्वां " ( आ. ५१८ ) इत्यादि ॥ ७३१ ॥ इतीत्यादियुग्मेन अनुसंहितस्य पुनर्विमोक्षणोपदेशं प्राह । इति एवंप्रकारकवचन पूर्व, नेत्रादिविकारैः आदिना भ्रूमुखहस्तादयः संगृह्यन्ते, तेषां विकारै: अनुरागसूचकैः मोहोत्पादकैः विलासैः, प्रलीनं नष्टं धैर्यरूपं अस्त्रं स्वरक्षकं आयुधं यस्य तं विह्वलीकृतं, अत एव वशं उपनीतं स्वायत्तीकृतं, यथोक्तं - " यासां नाम्नाऽपि कामः स्यात्संगमं दर्शनं विना । तासां दृक्संगमं प्राप्य यन्न द्रवति कौतुकम् ॥ " इति, " हृदयं हरंति नार्यो मुनेरपि कटाक्षवि - क्षेपैः । दोर्मूलनाभिदेशं निदर्शयत्यो महाचपलाः || ” ( हलायुधकृतपिंगलसूत्रवृत्तौ ) इति " हरंति धैर्य वितरंति मोहमेत्र स्वभावः स्मरविभ्रमाणाम् । ” ( बोधिसत्त्वावदान० ६४।७ ) इति च । मारः कामदेवः एव ग्रह : बालग्रहः तेन अभिभूतं गृहीतं, ፡፡ ग्रह: सूर्यादि निर्बन्धोपरागेषु रणोद्यमे । ग्रहणे पूतनादौ च सैंहिकेयेऽप्यनुग्रहे ॥ "
"
"
1
७३१ संप्रति नियमेन निं ( प ) । प्रेष्यकार्येषु ( प ) ७३२ प्रलीनधैर्यस्य (गो. का ) [ अनन्वितः पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com