________________
२५२
दामोदरगुप्तविरचितं
अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसञ्चारा ।
दारुमयीव प्रतिमा विदधामि विडम्बना बही: ।। ७२८ ।। यदि नामोदरभरणप्राप्त्यै कुरुतेऽन्यपुष्पसंश्लेषम् । तदपि न पुष्टिर्भृङ्गया अपिवन्त्या अ ( आ ) रविन्द मकरन्दम् ७२९|| आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः । व्यसनार्णवे पतन्ती न वारिता परिजनेनापि ॥ ७३० ।।
च यादवः, दीर्घकालं क्रीडितं रतं, तानि स्थानानि । कण्ठस्थितप्राणा मृतप्राया, भवामि इति भूतस्य प्रत्यग्रवत् दर्शने वर्तमानप्रयोगः, अभूवं इत्यर्थः ॥ तथाहि"तेष्वेव देशेषु मनोहरेषु, तेष्वेव पुष्पाकरवासरेषु । एकेन केनापि विना, जनस्य सर्व विषादास्पदतामुपैति ॥” ( बोधिसत्त्वाव० ६८ । ९८) इति ॥ भाविकालंकारः, “भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । ” इति ( कुवलयानंदे १६० ) लक्षणात् ॥७२७॥ 'जडताख्यां नवमीं दशामाह अन्येति । ] विसंज्ञा निश्चेतनप्राया । [कृतभूषा अन्यैः आरोपितवस्त्रभूषणा, यंत्रसूत्रसंचारा यंत्रेण सूत्रैः संचारः चलनवलनादिः यस्याः सा, दारुमयी काष्ठनिर्मिता प्रतिमा स्त्र्याद्याकारा, यंत्रपुत्तलिका इत्यर्थः, इव, अन्येषां परिजनादीनां वंशेन तत्तंत्रतया, यतः स्वयं विसंज्ञा, यथोक्तं भागवते " यथा दारुमयी योषिन्नृत्यति (न्ती) कुहकेच्छया । " इति, अहं, बह्वीः अनेकाः विडंबना: हासकारणानि भावरहितत्वात् तादृश्यः चेष्टाः इत्यर्थः, कार्ये कारणारोपात्; विदधामि करोमि । पूर्ववत् भाविकालंकारः ॥ अस्याः दशाया: उपान्त्यदशात्वात् तव अप्राप्तौ दशमी मरणावस्था सन्निहितैवासीत् इति ध्वन्यते ॥ ७२८ ॥ स्वम्याः वेश्यात्वेन अन्यसंभोगसंभवेऽपि न अन्यत्र तादृशी तुष्टिः यादृशी प्रकृतकामुकसंयोगेन इति दौर्भाग्यं गम्यौपम्येन प्रकाशयंती प्राह यदीति । नामेति संभावनायाम् । संश्लेषं संयोगम् । पुष्टिः पोषणं वृद्धि: वा । अरविंदस्य कमलस्य मकरंदं परागं, " मकरंदो मरंदश्च मधु पुष्परसाह्वयम् । पौष्पं रजः परागः स्यान्मधूली धूलीका च सा ||" इति राजनिघण्टौ ॥ अप्रस्तुतप्रशंसालंकारः स्पष्टः, तेन च स्वस्याः प्रकृतं कामुकं विहाय अन्येभ्यः न पुष्टिः तुष्टिः वा इति सूचितम् ॥ इयं संगीतिः नाम आर्याभेदः ॥ ७२९ ॥ स्वांगीकाराय तत्करुणायाः उद्बोधनाय 'आह आस्तामिति । त्वां परित्यज्य, व्यसनार्णवे दुःखसागरे पतंती अहं, परिजनेन स्वबंधुभृत्यादिभिः, अपि, न वारिता न निषिद्धा, तर्हि, आस्तामपरो लोकः अविशेषेण
७२८ कृतभूषणवस्त्रपत्रसंचारा (का) ७२९ मधुरवृन्द मकरन्दम् ( गो. का ) ७३० कीडापेक्षापरो यदि प्रीतः - व्यसनान्तरे ( का ) । जनेनास्मि (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com