________________
कुट्टनीमतम् ।
अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन । यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः ॥ ७२५ ॥ अधुनाऽनुतापपावकमध्यगता पच्यमान सर्वाङ्गी । निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्रासमात्रेण ॥ ७२६ ॥ स्थानेषु येषु युष्मत्संगत्या क्रीडितं चिरं धृत्या | तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥ ७२७ ॥
"l
२५१
जन्मयात्रा शरीरिणाम् " ( बोधि० कल्प० १०८।१७४ ) इति ॥ एतादृशानि इमानि शोभन्ते इति फलितार्थत्वात् समुच्चयालंकारो व्यंग्यः ॥ ७२४ ॥ इदं गतार्यास्थं, अभिदधतीं वदन्तीं, आली 'आलि: ' अप्यत्र तां सखीं, श्रुत्वा, भूतेन अधोमुखादिः पिशाचभेद: रुद्रानुचरः भूतः तेन, गृहीतया आक्रान्तया संचरितया इव, उत्प्रेक्षा, सावेशं इति भावः, मयैव, यूयं बहुमाने बहुवचनं, यौवनसुखेन सह, ] परिच्छिन्नाः अवधित्वेन गृहीताः [ प्राप्तसंगमसुखाः इति यावत् । युष्मद्रहणेन यौवनसुखं अप गृहीतं अभूत् इति भावः । सहोक्तिः अलंकार:, “ सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् । ” इति ( काव्यप्रकाशे १०।११२ ) तल्लक्षणात् ॥ ७२५ ॥ इतः षट्केन नायकहृदयं आर्द्रीकर्तुं स्वविरहावस्थानादिकं वर्णयति । तत्र पश्चात्तापो नाम नाट्यालंकारः, तदुक्तं - " अकार्य सहसा कृत्वाऽकृत्वा कार्यमथापि वा । संतापो मनसो यस्तु पश्चात्तापः स कीर्तितः॥” इति । तत्र तद्विरहेण जातां व्याध्याख्यां अष्टमीं विप्रलंभावस्थामादौ एव कथयति अधुनेति । अधुना वर्तमाने विरहकाले, अनुतापः पश्चात्तापःचिरसंमोहशयनादुत्थितस्य य आत्मनः । हाहाकारोऽनुतापः स्यात्स्वकर्मस्मृतिसंभवः ॥” इति लक्षितः । स एव अंतःकरणादिदाहकत्वात् अग्निः, तस्य मध्यगता सर्वत: द माना इति अर्थात्, अत एव पच्यमानेत्यादि, अत एव निष्फलेत्यादि व्यर्थजीविता, उच्छुसितमात्रेण प्राणनक्रिययैव जीवामि केवलं प्राणिम्येव न तु किंचिदपि अन्यत् कृत्यं निर्वर्तयामि इत्यर्थः ॥ " संतापवेदनाप्रायो दीर्घश्वाससमाकुलः । तनूकृततनुव्याधिरष्टमोऽयं स्मृतो, यथा || ” ( २।१४ ) इति शृंगारतिलके ॥ ७२६ ॥ स्मरणाख्यां तृतीयां स्मरावस्थामाह स्थानेष्विति । तल्लक्षणं तु - " अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सान्तत्येन परामर्शो मनसः स्यादनुस्मृतिः ॥ " इति रसार्णवसुधाकरे ॥ यत्र धृत्या मनस्तुष्ट्या सौख्येन वा, "तृप्तिधृतितुष्टयः” इति "धृतिः सौख्येऽपि धारणे" इति ७२५ मालीमवगम्य गृहीतयौवनभृतेन ( गो. का ) [ पाठः अशुद्धः ] ७२६ जीवत्यु (का) । 'त्युच्छ्वसित (गो. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com