________________
२४६
दामोदरगुप्तविरचितं
स्वच्छन्दः पिबतु रसं भ्रान्त्वा नानावनानि कुसुमेषु । अनुभूतगुणविशेषः पुनरेष्यति मालती मधुपः॥ ७१४ ॥ मालत्या गुणवार्ता नो सम्यग्वेत्ति मधुकरस्तावत् । अनुभवमेति न यावत् सुमनोन्तरसङ्गमास्वादः ॥ ७१५ ॥ कोमलमानकटुत्वं भजमानो भजति दीप्ततामधिकाम् ।
संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥ ७१६ ॥ जातेऽपि मित्रभेदे स्वस्याः पुनरनुसंधानप्रतीति अन्यापदेशेन प्रकटयति स्वच्छंदेत्यादिना। स्वच्छंदः स्वतंत्रः स्वरुचिः यथाकामी नवनवास्वादे सक्तः, मधुपः भुंगः, तस्मिन् विटत्वारोपाय मधुपशब्दः, नाना अनेकानि बहुविधानि वा वनानि भ्रांत्वा, कुसुमेषु रसं मरंदं पिबतु नाम, यत:-"नवनवगुणरागी प्रायशो जीवलोकः । " इति, " परिचितजनद्वेषी लोको नवं नवमीहते।” इति च । अयं अष्टाशीतिविधरागेषु भ्रामरः रागः, स च “ भ्रामर: कौतुकास्वादमात्रो नवनवोन्मुखः । " (समयमातृकायां ५।५५) इति ॥ तथापि अनुभूतगुणविशेष: तेषां साक्षात्कृतगुणोत्कर्षापकर्षभेदवान् , पुन: 'प्रकृतिसुभगां गन्धोदामां' मालतीं एष्यति गमिष्यति रसास्वादाय तत्रैव रसाधिक्यात् ॥ मनोरथो नाम नाट्यालंकारः, "मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ।" इति तल्लक्षणात्। उक्तं चेदम्-"अयि किं गुणवति मालति, जीवति भवती विना मधुपः । यदि जीवति, जीवतु, जीवितमपि तस्य जीविताभासः ॥" इति, " कुसुमस्तबकैम्राः संत्येव परितो लताः । तथापि भ्रमरभ्रान्ति हरत्येकैव मालती ॥" इति च ॥ प्रकृते अनुस्वानशक्त्या मधुपः अधररसलोलुपः विट: इति, मालती प्रकृता नायिका इति च गम्यते, तेन मुद्रालंकारो व्यंग्यः, अप्रस्तुतप्रशंसालंकारश्च मुख्यः ॥ ७१४ ॥ कामुकस्य अन्यत्र भ्रमणं गुणतारतम्यज्ञानोत्पादकत्वेन लाभायैव इति तत्र इष्टापत्तिं अन्योक्त्या प्राह मालत्या इति । मालती गंधलता वासंती स्वनाम्ना प्रसिद्धा, तस्याः गुणवार्ता गंधसौंदर्यादिसंपत्तिम् । सम्यक् यथार्थतया । अन्यानि सुमनांसि पुष्पाणि सुमनोन्तराणि, तेषां संगमस्य समागमस्य, आस्वादः रसः । तथाहि प्रकारान्तरेण कस्यचिदुक्ति:-" दूरादुज्झति चंपकं, न च भजत्यंभोजराजीरजो, नो जिघ्रत्यपि पाटलापरिमलं, चूते न धत्ते रतिम् । मन्दारेऽपि न सादरो, विचकिलामोदेऽपि सन्तप्यते, तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती ॥” इति ॥ ७१५ ॥ स्वानुभूताल्पकालीनवियोगस्य सार्थक्यं स्नेहवृद्धिफलत्वेन प्रशंसति । कोमलेति ।
७१४ स्वच्छन्दं (गो)। भ्रान्त्वा भ्रान्त्वा वनानि (प. कापा) ७१५ स्वादे (गो. का ) ७१६ मानकदम्बां (गो. का) कदाँ (गो २) कदाँ ( गोपा) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com