________________
कुट्टनीमतम् ।
२४५ अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् । नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ ७११ ॥ सावरणं व्रजतोऽन्यां कौतुकदृष्टया प्रसङ्गतो दयितान् । बुद्धाऽपि विदग्धधियो वर्तन्ते नाट्यधर्मेण ॥ ७१२ ॥ सत्यं प्रेमणि वृद्ध व्यथयति हृदयं मनागपि स्खलितम् ।
अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति ॥७१३ ॥ अनायासेनैव तान्नाशयति ॥ ७१० ॥ या पूर्व ( आ. ६९८-६९९-७०० ) कामुकस्य नीचासक्तिः तन्मित्रेण उक्ता, तत्र विश्वसने हेतुं लोकवृत्तसंवादं प्रकटयति अनुकूलेति । अनुकूला: चित्तानुवर्तिन्यः, वराः सुंदराश्च पुरन्ध्यः (पुरंघ्रिः पुरंध्री इति शब्दरूपे,) स्वजनसहितं पुरं धारयते सा पतिपुत्रादिमती स्त्री कुटुंबिनी इति मुख्यार्थकोऽपि शब्दः रूढ्या स्त्रीमात्रे वर्तते, तादृशीषु, बद्धमूल: दृढीभूतः राग: अनुराग: येषां तादृशानां, अपि, पुरुषाणां, मनः कर्म, दुःशील: पापः, कुसुमात्रः कामदेवः, हीनपात्रेषु जातिगुणादिभि: नीचासु अपि व्यक्तिषु, नयति, तत्र तान् आसक्तान् कुरुते इति भावः । यथोक्तं-" कामान्धो नैव पश्यति ।" इति ॥ ७११ ॥ तादृशे प्रसंगे कासांचित् चरितमाह सावरणमिति । प्रसंगतकदाचित्, कौतुकदृष्टया कुतूहलेन, अन्यां स्त्रियं, सावरणं प्रच्छन्नं, व्रजतो संग, च्छतः, दयितान् स्वप्रियान् , बुद्धाऽपि अन्येभ्यः ज्ञात्वा अपि, विदग्धधियः कुशलाः स्त्रियः, नाट्यधर्मेण वर्तन्ते अहृदयपूर्वकं बाह्यवृत्तेन तिष्ठति, केवलं प्रेम ह्रसयित्वा उपचारादिषु पूर्ववदेव वर्तन्ते । अहं तु न तथाविधा आसम् इति अभिप्रायः ॥ ७१२ ॥ अतः नायकस्य तदपराधशंकायां हेतुनिदर्शनपुरःसरं क्षमा प्रार्थयते सत्यमिति । मनाक् अल्पम् । अतः मम वैमनस्यं जातं इति पूर्वार्धस्य भावः, यथोक्तं रत्नावल्यां-"प्रकृष्टस्य प्रेम्णः स्खलितमविषयं हि भवति । " (३।१५) इति । तदपि तथापि । अवधृतं अवलंबितं निजं सहज स्वभावभूतं माहात्म्यं उदाराशयत्वं यः ते, धीराः अविक्षिप्तचित्ताः, न विमुह्यंति न विचित्ता भवंति । ध्यपराधः अव्यथमानचित्तेन सता प्रियेण क्षन्तव्यः एव इति अभिप्राय: ॥ ७१३ ॥
७१२ ऽन्यां कौतुकदृष्टां प्रदयिताम्(प)। नाद्य धर्मेण (गो. प. का) [ लिपिभ्रममूलकः एव पाठः ] ७१३ स्तथापि धीरा न मुह्यन्ति (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com