________________
२४२
दामोदरगुप्तविरचितं इति दुर्जनाहिनिःसृतवाग्विषषितसमस्तवपुषो मे । ईरुिषः प्रद्धाश्विररूढमणयखण्डनप्रभवाः ॥७०३ ॥ लघुहृदयतया तस्माहुर्भाषितवज्रपातविहतानाम् ।
वक्तृविशेषवितों न स्पृशति प्रायशो मनः स्त्रीणाम् ॥ ७०४॥ हेतुं स्पष्टयति भवतु इति । भवतु मया यथैवाभ्यूहितं तथैव भवतु, यद्वा यत्किमप्यस्तु इत्यर्थः । विरूढं प्रवृद्धं प्रेम स्नेहः यस्य तस्य जनस्य, ] सा [ तादृशी ] मनोवृत्तिः [ मनोव्यापारः, सत्कर्मविवेचने हिताहितकर्मनिर्णयविषये, ] न आरोहति न प्रसरति, [ इति: हेतो, मया तव हितैषिणा, तस्मिन् विरूढस्नेहायै तुभ्यं, पारिचित्येन ] पारिचित्यं परिचयः [ तेन, एवं पूर्वोक्तं अप्रियमपि तथ्यं इति भावः, निवेदितं ज्ञापितम् ॥ ७०२ ॥ एतस्याः तद्वयस्योक्त्याः श्रवणेन जातं फलं सा आह इतीति । इति पूर्वोक्तप्रकारेण, दुर्जन एव अहिः सर्पः, तस्मात् निःसृतं निर्गतं वाक् एव विषं गरलं, रूपकालंकारः, तेन दूषितं दोषवत्त्वेन व्यात, सकलं शरीरं यस्याः तस्याः मे, चिररूढस्य बहुकालयोगेन प्रवृद्धस्य, प्रणयस्य स्नेहस्य, खण्डनं नाशः, तस्य प्रभवाः मूलानि जन्महेतवः, तादृश्यः, ईर्ष्यारुषः jया परोत्कर्षासहिष्णुतया सपत्नीविषयकसौभाग्यासहनशीलतया, रुषः कोपाः अवज्ञया चित्तज्वलनानि; बहुवचनं कोपस्य पौन:पुन्येन शान्तिदीप्त्योः सूचनार्थ; प्रवृद्धाः क्रमेण अतिभूमिं गताः ॥ ७०३ ॥ स्वदोषं परिहरंती तत्र कारणमाह लघु इति । तस्मात् दुर्भाषितं सकपटंवचनं तदेव वः तस्य पातेन विहतानां घातितानां, अत एव मूढतां नीतानां इति भावः, स्त्रीणां मनः कर्म; यत: इरुिष: प्रवृद्धाः तस्मात् , इर्ष्यारोषे प्रवृद्धे सति इत्यर्थः, वक्तृविशेषवितर्क: वक्तु: विशेषस्य भेदस्य, “ विशेषो भेदमात्रेऽपि विशेषस्तिलकेऽपि च । ” इति विश्वलोचनः, वितर्कः विचारः “ वितर्कः संशयेऽप्यूहे विचारे च क्वचिन्मतः । " इति तत्रैव, कर्तृपदं, प्रायशः न स्पृशति, दुर्जनोपजापभिन्नं स्त्रीणां कोमलं मनः वक्ता यथार्थ वक्ति न वा इति विवेचयितुं असमर्थ इति भावः । तत्र हेतुः लघुहृदयतया इति, लघु निःसारं क्षुद्रं अतीवकोमलं इति यावत् , हृदयं अन्तःकरणं, तस्य भावः लघुहृदयता, तया। "त्रीत्वं धैर्यविरोधि" इति स्थितेः इति भावः । दुर्जनवचनं सत्यं मत्वा तेन तव विरक्तिं संबुध्य त्वां त्यक्तवती इति अभिप्रायः ॥ वर्त्मविशेष । इति पाठे कर्तव्याकर्तव्यरूपमार्गविशेषस्य इत्यर्थः । अत्र आगामिश्लोकेषु दुर्जनस्यैव वर्णनेन 'वक्तृविशेष '
___७०३ दुर्जनाभिनिःसृतवागभिर्दू (गो. का) ७०४ वर्मविशेष (गो. का ) वितर्कः स्पृशति प्रायशः मनः स्त्रीणाम् (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com