________________
२४०
दामोदरगुप्तविरचितं क महीतलरम्भा त्वं न्यकृतचन्द्रप्रभा स्वदेहरुचा । चित्रलता क वराकी नीचैरुपसेवितारोहा ॥ ६९९ ।।
देशे वासो यैः तेषां, यद्वा प्राप्ते देशे वासो येषां तेषां, यस्मिन् देशे प्राप्ताः तत्र केवलं वसंति, न तु तद्देशादिगुणान् जानंति, तद्देशादिगुणदोषज्ञानरहितानां इत्यर्थः; दोष: अपराधः, नो न, यदि तत्रत्यगुणाधिकान् अवज्ञाय नवागतेषु लोकानां आदरो भवेत् इत्यभिप्रायः । ' को दोष: । इति पाठे काक्वा न कोऽपि दोषः इति लभ्यते । यत् यतः, स्वाधीनं सुलभतमं कुंकुमं " केशर " इति लोके प्रसिद्धं द्रव्यं, येषां ते स्वाधीनकुंकुमा: काश्मीरिकाः, "कुंकुमं घुसृणं वर्ण प्रोक्तं लोहितचंदनम् । काश्मीरजं च विद्वद्भिः" इति हलायुधः, उक्तं च विक्रमांकदेवचरितमहा. काव्ये-“ सहोदरा: कुंकुमकेसराणां भवंति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥” (११२१) इति ॥ ते अपि, नीले नीलं नीली 'गली' इति प्रसिद्धं नीलवर्ण रंजकद्रव्यं कश्मीरेषु देशातरात् प्राप्तं तस्मिन् , बहुमतिं समादरं, विदधति कुर्वन्ति । तदुक्तं-" काश्मीघु निवासिनामपि नृणां नास्त्यादर: कुंकुम, दूरस्थस्य महाऱ्याता, परिभव: संवासतो जायते ॥” (चाणक्यराजनीतिशास्त्रे (३१६९) इति, " स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । निजांगना यद्यपि रूपराशिस्तथापि लोकः परदारसक्तः ॥” इति च । यदितिपदभावात् पूर्वार्धार्थस्य उत्तरार्धेण समर्थनात् काव्यलिंगमलंकारः ॥ अनेन तव सपत्नी अज्ञातत्वद्गुणा तव प्रियस्तु तस्यां सक्तो जातः इति तस्याः न दोषः, परंतु स तव लावण्यादिगुणान् ज्ञात्वाऽपि त्वत्तो न्यूनगुणायां तस्यां आसक्तः इति स एव दोषास्पदं इति सूच्यते॥६९८॥एवं उपोद्घातं कृत्वा नायिकामनसि ईर्ष्या जनयितुं प्रस्तुतं कामुकस्य अन्यासक्तत्वं स्पृशति केति । रुचा कान्त्या । न्यकृतचंद्रप्रभा तिरस्कृतकौमुदी । रंभा कदली अप्सरोविशेषश्च; "रंभा कदल्यप्सरसो" इति विश्वलोचनः । वराकी दीना । नीचैः वामनैः पामरैश्च । उपसेवित: जुष्टः आरोहः उच्छाय: नितंबश्च; 'आरोहस्तु नितंबे स्याद्दीर्घत्वे च समुच्छये । अवरोहे इस्तिपके मानारोहणयोरपि ॥” इति विश्वलोचन:, “ आरोहः श्रोणिकाययोः ।" इति च धरणिः । चित्रलता मञ्जिष्ठा ' मजीठ' इति भाषायां ख्याता, “ मंजीष्ठा 'चित्रपर्णी चित्रलता रागांगी वस्त्रभूषणा" इति धन्वंतरिनिघंटौ, सा च क्षुपविशेषः । द्वौ क्वौ महदन्तरं सूचयतः, तेन तव त्वत्सपत्नीभूतायाश्च अल्पमपि साम्यं न, यथा कदलीचित्रलतयोः
६९९ सेविता वृद्धा (प)। मित्रलता (का) [ दुधः पाठः) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com