________________
कुट्टनीमतम् ।
२३७.
साकान्तिं क्षिपन्त्यास्तरलायतलोचने मुहुः कान्ते ।
उद्दिश्य तद्वयस्यकमिति शोकास्तवर्णगिरः॥६९४॥ (कुलकम् ) 'एकीभावं गतयोर्जलपयसोमित्रचेतसोश्चैव ।
व्यतिरेककृतौ शक्तिहसानां दुर्जनानां च ॥ ६९५ ॥ ( आ. ६३० टीकायां), न्यूनाधिक्येन कथितः च साहित्यदर्पणे (३।११४-१२६), कर्णभूषणे (२०४३-५५), कामसूत्रे (३।३।२।२४-४१) च ॥ अत्रेदं बोध्यं यत् यथायोग्यं उभयप्रयोज्यानि इंगिताकारसूचनानि, तेषु कानिचित् नायिकामधिकृत्य कामसूत्रे कन्यासंप्रयुक्तके (३) अधिकरणे द्वितीयप्रकरणे उक्तानि, नायकमधिकृत्य च तानि परिचयकारणानि तत्रैव पारदारिकाधिकरणे (५) प्रथमप्रकरणे उक्तानि प्राय: समानानि । इंगिताकारसूचनफलं तु ग्रन्थक; " इति नेत्रादिविकारैर्व. शमुपनीतं प्रलीनधैर्यास्त्रम्" (आ. ७३२) इत्यो स्पष्टमुक्तम् । नायिकाभेदोत्थः अनु. रागेंगितप्रयोगभेदः विवृत: कर्णभूषणे-"एतेषु च प्रगल्भाया हतलजं विचेष्टितम् । मध्यलजं तु मध्याया, बहुलजं नवस्त्रियः । तथापि गतलजं तु वेश्यायाश्च परनियाः ॥" (२१५६) इति ॥ ६९३ ॥ साकांक्षितमित्यादिना तद्वियोगदोषस्य अन्यत्र तन्मित्रशिरसि एव आरोपणं कर्तुं वक्तव्याया वचनावल्याः अवतरणिकां ददाति । साकांक्षितं साभिलाषं, तरलायतलोचने चंचलदीर्घनयने, क्षिपंत्याः व्यापारयंत्याः, कामुकहृदयं आH. कर्तुं स स्वां अंगीकरिष्यति न वा इति भयान्वितया दृष्टया पश्यन्त्याः , ( दृष्टितरलत्वं भयसूचकं ), तव, तद्वयस्य कामुकमित्रं, उद्दिश्य अधिकृत्य, तस्यैव इदं भेदकृत्यं मद्भाग्यविपर्ययफलकं इति सूचनाय, इति वक्ष्यमाणप्रकाराः, शोकग्रस्तवर्णगिरः शोकसंभिन्नवाचः, वाच्या: इति शेषः ॥ ६९४ ॥ तत्र तस्य दौर्जन्यमेव कारणं इति शापयितुं आदौ दुर्जनानां मित्रभेदशक्तिं वर्णयति एकीति । जलपयसो: नीरक्षीरयोः, मित्रचेतसोः सुहृन्मनसोः च, एकीभावं गतयोः एकरसत्वं अद्वैतं प्राप्तयोः, ] व्यतिरेकः पृथक्करणं, [ तस्य कृतौ करणे, शक्तिः बलं, हंसानां तन्नाम्नैव प्रसिद्धानां पक्षिणां, दुर्जनानां कर्णेजपानां च विद्यते एव ॥ अत्र गम्योपमानभूतानां हंसानां विषये उक्तं-" अंभोजिनीवननिवासविलासमेव हंसस्य हंतु नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥” (नीतिशतके १४) इति; हंसानां इयं प्रसिद्धिः कविसमयसिद्धा, यतः लोके एकीकृतक्षीरजलयोः पृथक्करणे न तेषां सामर्थ्य, परन्तु ते कमलनालभंगोद्गतक्षीरमेव सरोजलं विहाय
६९४ लोचनं (का)। काम्ये (प) ६९५ चेतसोश्च तथा (प. कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com