________________
२३६
दामोदरगुप्तविरचितं
नीवीबन्धविमोक्षो, मुहुर्मुहु: केशपाशविश्लेषः । स्वाधरदशनग्रहणं, बालकपरिचुम्बनं, रतोत्सुकता ।। ६९३ ।।
,
1
इत्यर्थः; अलसानां क्रियाजडानां, गात्राणां शरीरावयवानां, जृंभणं शैथिल्यापादनो विकास:; यद्वा ललितं मृदुपदविन्यास - भुजलतान्दोलन - भ्रूभंगाद्यात्मकः भावविशेषः । गूढस्थानानां गोपनीयाङ्गानां स्तनबाहुमूलनाभिजघनादीनां वस्त्रसमीकरणादिमिपेण प्रकटनं यथा कामुकः गोपनीयाङ्गानां दर्शनेन उद्दीप्तकामो भवेत् । तथा च कामसूत्रं–“ रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति । ( ३ । ३ । २६ ) इति । अंगुलिविस्फोटनं अंगुलिभिः शब्दकरणम् । सुभगं मनोहरं, स्मितं । अदृश्यदशनो मधुरो हास:, प्रसादप्रकाशनाय; तथा च कामसूत्रं - " यत्किञ्चिद्दृष्ट्वा विहसितं करोति । " ( ३ | ३ | ३१ ) इति, ( यत्किंचित् दृष्ट्वा तिर्यक् पश्यंती इत्यर्थः । ) । ६९२ ॥ नीवी 'नीविः' इत्यपि रूपं, " नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससः । " इति विश्व:, “ नीवीति बंध: नीवीबंधः, चूतवृक्षवदपौनरुक्त्यं ” इति मेघदूतटीकायां मल्लिनाथः, यद्वा बंधपदं स्फुटत्वार्थ, तेन न पुनरुक्तिः; नीवीबंधस्य विमोक्षः तस्य शैथिल्यमिषेण दृढबंधत्वापादनाय विश्लेषणं येन स्वरतिप्रेप्सा सूच्येत; कामुकस्य च — मदनसार्वभौमगर्वसर्वस्वखनि पर्वतस्य जघनस्य दर्शनेन रतोत्कण्ठा जायेत । केशपाशः केशकलापः “ पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् परे । " इति अमरवचनात्, यद्वा प्रशस्ताः केशाः " हस्तयष्टिलतादयः प्रशंसावचनाः" इति वचनात्, तेषां पौनःपुन्येन विश्लेषः वियोगः अव्यवस्थिति: इति यावत्, येन तद्वयवस्थापनाय उच्चैःकृते हस्ते बाहुमूलादिदर्शनं भवेत् रतान्तावस्थास्मरणमपि कामुकस्य जायेत । स्वस्याः अधरोष्ठस्य, तस्यैव उचितत्वात् दशनैः स्वस्याः दंतैः ग्रहणं, ईप्सितदशन'क्षतसूचनार्थम् । बालकानां आपञ्चवर्षीयाणां शिशूनां स्वहस्तोद्धृतानां क्रीडमानानां वा चुंबनं, स्वस्याः तदभिलाषप्रकटनार्थम् । तथा चोक्तं - " स्त्री कान्तं वीक्ष्य नाभि प्रकयति मुहुर्विक्षिपन्ती कटाक्षान्, दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्तपाणिम् । रोमांचस्वेदजृंभाः श्रयति, कुचतटभ्रंशि वस्त्रं विधत्ते, सोत्कण्ठं वक्ति, नीवीं शिथिव्यति, दशत्योष्ठभंगं भनक्ति ॥ " इति । अपि च कामसूत्रं – “ I गतस्यालिङ्गनं चुम्बनं च करोति " ( ३ | ३ | ३२ | ) इति, ( बालस्य ' लाडीकस्य' । ) रतोत्सुकता सुरते औत्सुक्यं ' अधुनैव तस्य लाभो ममास्तु इति इच्छा ', तत्प्रदर्शनं व्यंग्यवाक्कर्मादिभिः । एतेषां अन्येषां च अनुरागेङ्गितानां संग्रह: पूर्व प्रसंगात् उद्धृतः
1
बालस्याङ्क
"
६९३ नीविविमोचनबन्धो (न्धौ? ) ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com