________________
दामोदरगुप्तविरचितं किं निर्मितोऽसि धात्रा नवोऽपरः किमु वसन्तगुण एषः।
कुसुमशरपूर्णतूणः किमुताभवदन्य एव कन्दर्पः ॥ ६८१ ॥ मागमाय प्रलोभनगर्भोक्तिः । वर्षशतस्य पूर्णायुषः, आशीर्वचने “शतं जीव शरदो वर्धमानः" इत्यादिश्रुतेः; हि निश्चये, सारः स्थिरांशः, सः काललव: क्षणः, यत्र यस्मिन् क्षणे, रमणी या वपुर्गुणोपचारेण कान्तं रमयति सा,' ] सोत्कलिका सोत्कण्ठा [ सती, उत्कण्ठालक्षणं च रसिकजनमनोलासिन्यां-"रागेऽप्यलभ्यविषये वेदना महती तु या । संशोषणी च गात्राणां तामुत्कंठा विदुर्बुधाः ॥ सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिधीयते । तत्प्राप्तीच्छां ससंकल्पां तामुत्कंठा विदुर्बुधाः ॥” इति । प्रथममेलकस्थानं प्रियेण सह आद्यस्य मिलनस्य स्थलं संकेतितं, सचकितं सविस्मयं सभयं सकंपं वा, आगच्छन्ती दृश्यते, प्रियेण इति शेषः । अतः प्रियस्य जीवनसाफल्याय संकेतस्थलं शीघ्रं गच्छ इति भावः । संकेतस्थले प्रियमेलनाय स्त्रियः गमनं स्नेहाधिक्यप्रत्यायकं मतम् ॥ संकेतं अधिकृत्य उक्तं-"अटव्या. मंधकारे वा शून्ये वाऽपि सुरालये । उद्याने वा सरित्कुंजे प्रदेशे गर्हितेऽथवा ॥ परदारेषु संकेतः कर्तव्यो रतिसिद्धये । दूतीवक्त्रेण निश्चित्य स्वयं तत्र पुरा व्रजेत् ॥" इति । 'सोत्कलिकैः' इति पाठः वचनवैषम्यात् न रसावहः। अत्रापि साराभास: ॥ ६८० ॥ किमित्यादि कस्याश्चित् सुंदरं प्रियं प्रति चाटुगर्भ वचनम् । किं ब्रह्मणा, नवः नूतनः अपूर्वः, सौन्दर्यातिशयस्य अपूर्वतया इति भावः, निर्मितोऽसि जनितोऽसि, किमु संदेहे; एषः पुरो दृश्यमानः प्रियः, आदरात्प्रत्यक्षवदुक्तिः, वसंतगुणाः कुसुमाकरमदकलकोकिलाध्वन्यादय: तेभ्यः अपरः अन्यः विलक्षणः, वसंतगुणः तद्वद्रामणीयकाधायकत्वेन मनोहरः, यथोक्तं-“पदं हि सर्वत्र गुणैनिधीयते ।" (रघु०३।६२) इति, त्वं असि इति शेष:, " दग्धेऽन्धकद्विषा रोषात्पुराणे पंचसायके । नवं विनिममे काममृतुराज प्रजापतिः ॥ " ( समयमातृकायां ७।४) इतिवत् । किमुत यद्वा विकल्पे, " किमुतातिशये प्रश्ने विकल्पार्थेऽपि कीर्तितः ।" इति विश्वलोचनः; एषः पंचशरत्वेन प्रसिद्धात् अन्य एव अपरः द्वितीयः, कंदर्पः कं सुखं तेन तत्र वा दृप्यति इति कामदेवः, कस्मादन्य इत्याह कुसुमेत्यादि । अगणितानि कुसुमान्येव शराः, मयूरव्यंसकादित्वात् समासः; पक्षे कुसुमानि शरा इवेति "उपमितं व्याघ्रादिभिः" (पा०२।११५६) इति समासः, लोकव्यवहारानुसारेण पुष्पाणां हारादिरूपेण धृतत्वात् इति भावः; तै: पूर्ण:] तूणः इषुधिः [भाथा' इति भाषायां, यस्य सः, कुसुमशरैः
...६८१ एव (कापा)। एष कन्दर्पः (गो. का).
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com