________________
कुट्टनीमतम् ।
वर्षशतस्य हि सारः काललवः प्रथममेळकस्थानम् । सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी ।। ६८० ॥
२२९
"
याम् । अपि च " येन प्रेमानुबंधेन स्वातंत्र्यहृदयंगमम् । बध्नाति भावकौटिल्यं समान इति गीयते ॥ स्त्रीणामीयकृतः कोपो मानोऽन्यासंगिनि प्रिये । पत्यौ कोपो भवेन्मानो ज्ञातकान्तान्तरगृहे || अपराधभवः कोपो यूनोर्मान उदाहृतः । स च प्रणयमानः स्यादीयमान इति द्विधा ॥ तत्र प्रणयमानः स्यादन्योन्याज्ञातिलंघने । रमणेन रमण्या व कृतं तच्च द्विधा भवेत् ॥ ईर्ष्यामानः स यः कोपो ज्ञातेऽन्यासंगिनि प्रिये । अभाषणमुपालंभो भर्त्सनं ताडनं तथा । वैमुख्यमश्रु चामर्ष इत्याद्यैः सोऽनुभाव्यते ॥ तज्ज्ञानं श्रवणाद्दृष्टेरनुमानात्रिधा भवेत् ॥ श्रवणं दूतिकादिभ्यो, दृष्टिः साक्षाद्विलोकनम् ॥ अनुमानं स्वप्नभोगगोत्रप्रस्खलनादिभिः ॥” इति रसिकजनमनोल्लासिन्याम् भरतशास्त्र सारसंग्रहेत्यपरनाम्याम् ॥ स तु आदौ तस्य अपराधशतै: बहुभिः अपरस्त्रीसंगमनादिरूपैः स्खलनैः शतशब्दः संख्यावाचकोऽपि बह्वर्थवाची, जनित: उत्पन्न:, नतु त्रिचतुरापराधैः अनेन तस्या: उत्तमनायिकात्वं ध्वनितं; तत; परं कालेन तदावृत्तिरूपकारणैः चिरप्ररूढोऽपि दीर्घकालं वृद्धिं गत: रूढमूलो वा, अपि : विरोधे, सः मानः, वसंतं तदाख्यं ऋतुं, लक्षणया तत्प्रभावं इत्यर्थः; अतीत्य अतिक्रम्य, न वर्तते; वसंतगुणबलात् गुरुमानिनीभिः अपि शीघ्रं मानः मुच्यते इति भावः, यथोक्तं – “अशिथिलपरिस्पंद: कुन्दे तथैव मधुव्रतो, नयनसुहृदो वृक्षाश्चैते न कुङ्खलशालिनः । दलति कलिका चौती नास्मिंस्तथा, मृगचक्षुषामथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ॥ " इति । ( चौती चूतस्य इयं आम्रवृक्षसंबंधिनी, तथा यथा वसंततारुण्ये | ) तत् इदं सख्या मया, अधुना इदानीं अस्मिन् वसंतसमये, अधिगतं ज्ञातं, तव तादृशस्य गुरुमानस्य इदानीं अदर्शनात् इति भावः । 46 तव सत्त्वमतीत्य " इति पाठे तव ते सत्त्वं आत्मबलं निश्चयं वा, अतीत्य अतिक्रम्य वर्तते; अर्थात् य: ते मान: गुरुतां गतः इति ज्ञातः स त्वया त्यक्तो वर्तते इति तु, मया सख्या सत्या अपि, अधुना अस्मिन् क्षणे, अधिगतं ज्ञातं, प्रियेण सह पूर्ववत् पल्लवितान् ते विलासान् दृष्ट्वा इति भावः ॥ अनेन गुरोरपि मानस्य अनिर्वहणकथनेन वसन्तस्य परमोद्दीपनत्वं ध्वनितम् ॥ वामा - वमति सौंदर्य इति वामा सुंदरी, यद्वा वाम: काम: अस्याः अस्ति इति वामा कामिनी, यद्वा वमति प्रतिकूलमेवार्थं कथयति इति वाम, तत्संबुद्धौ वामे ॥ ६७९ ॥ वर्षेत्यादि सख्याः अन्यां प्रति प्रियप्रथमस
६८० ॰स्य स सारः (१)। कलेवरः प्र (का) [ अपार्थकः पाठः ] | सोत्कलिकैर्यत्र (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com