SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना । यामीति निष्प्रकम्पा विनिःसृता यस्य साऽधरे वाणी ।। ६७४ | आयुः सारं यौवनमृतुसारः कुसुमसायकवयस्यः । सुन्दरि जीवितसारो रतिभोगरसामृतस्वादः ॥ ६७५ ॥ २२५ " सुदृढं गाढं, अपि, प्रेमरूपं बंधनं बध्यते अनेन इति बंधनं रज्जू, अत्याकृष्टं सत्, त्रुट्यति छिन्नं भवति, न पुनः संयुज्यते इति भावः । मूढे इति संबोधनं, विचारहीने विवेकरहिते इत्यर्थः । उक्तं हि - " भिन्नस्नेहरसा भवंति पुरुषा दुःखानुवर्त्या यत: । " इति ( अमरुशतके ९१) । अत्र उत्तरार्धार्थस्य पूर्वार्धार्थेन समर्थनात् काव्यलिंगं अलंकारः || ६७३ ॥ तिष्ठन्नित्यादि - सखीं प्रति नायकस्य अरसिकतया रुष्टायाः उत्तमायाः नायिकायाः अधिक्षेपगर्भोक्तिः । तिष्ठन् गमनाय त्यक्तासन, यातसमः गततुल्य एव । कथं एवं, यत: ' यामि' अहं गच्छामि इति सा अनुचिता वाणी, यस्य अधरे लक्षणया मुखात् इत्यर्थः, निष्प्रकंपा दृढा स्वरभंगादिभावरहिता सती, विनिःसृता निर्गता । अत: हे सखि, तेन पशुना पशुतुल्येन इत्यर्थे रूपकं, निवारितेन ' विलंब्य गम्यताम् ' इत्यादिप्रकारेण निषिद्धेन, भावे क्तः, किं कोऽर्थः । यत् मादृश्याः रूपवत्याः कलावत्याः विलासिन्याः समागमं त्यक्त्वा अन्यत्र गमनोत्सुकः तेन तस्य पशुत्वं अभिव्यक्तमेव, तत: तन्निवारणे लाघवहेतुं वृथाप्रयासं मा कृथाः इति भावः । तथाहि दशकुमारचरिते ( उ० ३ ) - " अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः, तत्किमित्यपेक्ष्यते । " इति ॥ अत्र नायक: अरसिक: नायकाभास एव, यथा अनभिज्ञः । ' तेन निवारितेन' इति यमकं अलंकारः। ॥ ६७४ || आयुः सारमित्यादिप्रलोभनगर्भवचनेन काचित् ज्ञातयौवनां मुग्धां मानिनीं वा उद्बोधयति | आयुषः बालादिभेदेन विभक्तस्य जन्मादिमरणान्तकालस्य, सारं श्रेष्ठ श्रेष्ठभाग इति यावत् स्थिरांशो वा, " सारं स्याद्वाच्यवद्वरे । " इति विश्वलोचने, यौवनं, इन्द्रियाणां अर्थग्रहणे शक्तिपौष्कल्येन मनसः तत्काले भोगोन्मुखतया च तत्र वैषयिक सुखस्य समुचितत्वात् । यौवनं - " रतिव्यायामसहनो मत्तेभस्येव मत्तताम् । विधत्ते युवभावो यस्तद्यौवनमुदाहृतम् ॥ " इति लक्षितम्, स्त्रीपुरुषसामान्यम् । भवभूतिना च स्त्रीयौवनं "यत्र मदनः प्रगल्भव्यापारश्वरति हृदि, मुग्धश्च वपुत्रि | ” ( ९।२९ ) इति मालतीमाधवे परिचायितम् । ( मुग्ध: रमणीय: । ) कालिदासेन च–“ असंभृतं मंडनमंगयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥ " ( कुमार० १ । ३० ) इति वर्णितम् । ६७४ उत्तिष्ठन्नपि यातः (का) । निष्प्रकम्पं ( प ) । यस्य माधवे ( प ) [ लिपिभ्रमात् पाठ: ] | ६७५ भोगसुखामृता (प) १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy