________________
दामोदरगुप्तविरचितं अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना । अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम्॥६७२॥ 'उत्यापय मानरसे दयितं चरणाग्रनिपतितं तूर्णम् ।
अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥ ६७३ ।। पल्लवः ' ' हेम( पीत )पुष्प:' 'आम्रदल: ' तन्नाम्नैव प्रसिद्धो वृक्षविशेषः । वल्लभेन प्रियेण, ] ' दुर्लभेन ' [ इति पाठे ] सुभगेन, अवतंसकः कर्णभूषा, [ 'वतंसः' इत्यपि रूपं, नूतनदलानि प्रत्यग्रपत्राणि, पल्लवः किसलयं नवपत्रादियुक्तशाखाग्रपर्व, “ पर्वपत्रादिसंघाते शाखाया: पल्लवो मतः । " इति कोशात् , तान् , विदारयता विच्छेदयता त्रोटयता ॥ अशोकपल्लवानां कर्णाभरणत्वेन उपयोगात् अशोकस्य 'कर्णपूरः' इति, प्रभूतपल्लवतया 'पल्लवकः । इति : पल्लवयुः । इति च नामा. न्तराणि ॥ तत्पल्लवस्य कर्णाभरणत्वे कालिदास:-" कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥” (रघुवंशे ९। ३१) इति ॥ अत्र विदारयतेतिपदेन व्यंजितपल्लवविदारणदुःखप्राप्तेरपि द्रुमस्य बहुमतप्रियहस्तस्पर्शलाभकथनात् अतिशयोक्तिः, तदस्पृष्टाः अन्ये द्रुमाः अधन्याः इति व्यतिरेकध्वनिश्च ॥ ६७१ ॥ सहकारः आम्रवृक्षः, "अपुष्पफलवानाम्रः, पुष्पितश्चूत उच्यते । पुष्पैः फलैश्च संयुक्तः सहकारः स उच्यते ॥" इति कचित् आम्रादीनां भेदः । उत्संगे अंके प्रियस्य वामोरो: उपरि इति भावः, सलील सविलासं, आसीना उपविष्टा, तरुणानां तरुणाश्च तरुण्यश्च तरुणाः, “ पुमान् स्त्रिया " (पा.१ । २ । ६७ ) इति एकशेष:, तेषां विलसितानि व्यापारान् विलासान् , पश्यंती। इति वक्ष्यमाणप्रकाराः, वाचः कर्म ॥ ६७२ ॥ ताः कर्णगोचरीभूताः वाचः द्वादशभिः कुलकेन अनुवदति उत्थापयेति । इयं गुरुमानवतीं प्रति सख्याः प्रार्थनागभी उक्तिः । मानरसे माने रसः रागो यस्याः तत्संबुद्धिः, मानशीले इत्यर्थः । मानस्तु “ स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासंगिनि प्रिये ।" इति, इदं उपलक्षणं कारणान्तरेणापि स्त्रीकृते प्रियस्य अनादरे स्त्रियः कोपे वा मानशब्दप्रयोगात् । “ प्रणामान्तो मानः " इत्युक्तेः मानापनोदनाय ते चरणयोः रेचितप्रणिपातं प्रियं उत्थापय, तेन च मानमोचनं प्रदर्शय इति भावः; तथा च उक्तं-" वीडायुक्ताऽपि या योषिदतिरुष्टाऽपि या भवेत् । पादे पतन्तं पुरुघमनुवर्तेत सर्वदा ॥” इति । उक्तावष्टंभनाय सामान्यनीतिमाह अत्येति ।
६७२ तरुणीनाम् (कारा ) ६७३ मानवशे (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com