________________
२२३
कुट्टनीमतम् । प्रेडापहरणयुक्त्या विध्यन्पार्धद्वयं नखैर्वृतः । चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमा समारूढाम् ॥ ६७० ॥ स्पृहणीयोऽयमशोकः स्पृष्टो यो वल्लभेन हस्तेन ।
अस्मदवतंसकार्थ नूतनदलपल्लवान् विदारयता ॥ ६७१ ॥ वति सति, मयि जाताधिकरागः मां उद्दिश्य विवृद्धमदनः मां भोक्तुकाम: सन् इत्यर्थः, " स एष चेद्गुणद्रव्यदेशकालादिभिर्हदि । रज्यते दीप्यते चित्ते स राग इति कथ्यते ॥” (स: स्नेहः । ) इत्युक्तेः, स: कान्त: शोभनत्वेन मनोरमत्वेन वा काम्यते इति प्रियः; पल्लवाः किसलयाः तैः निर्वर्तिते शयने शय्यायां, आरामे तत्सुलभत्वात्, तथाहि गीतगोविंदे-" किसलयशयनतले कुरु कामिनि चरणनलिननिवेशम् । " ( १२।१।१ ) इति; ] विविक्तकार्येषु रहःकर्तव्येषु [ बाह्याभ्यंतर-] सुरतेषु इत्यर्थः, [ तृप्तिं नो अगात् विवृद्धतृष्णो भूयोभूय: आलिंगनरतादिकं भेजे ॥ तदुक्तं-" विहारं भार्यया कुर्याद्देशेऽतिशयसंवृते । रम्ये श्रव्यांगनागाने सुगंधे सुखमारुते ॥” इति ॥६६९॥ लतादोलां दृष्ट्वा अपरं वृत्तं स्मरति प्रेखेति । इमां पुरोवर्तिनी, व्रततिप्रेङ्खां व्रततिः 'व्रतती' इत्यपि शब्दः लता तस्याः दृढस्थूलशाखया निर्वर्तिता प्रेखा हिन्दोल: तां, दोलाक्रीडायै समारूढां अधितिष्ठन्तीं मां, सः, धूर्तः वञ्चक: ब्याजेन क्रियान्तरस्य कर्ता, धूर्तत्वं आविष्करोति प्रेखाप्रहरणेत्यादिना, ] पंखा दोला, [ तस्याः प्रहरणं आन्दोलनाय हस्तेन प्रचालनं तद्रूपा युक्तिः योजनं तया, मे पार्श्वद्वयं कुक्षिभागौ, नखैः नखरैः, विध्यन् विलिखन् , दोलाचालनं स्वीकृत्य तत्करणे नखप्रहारान् विदधत् इत्यर्थः, तत्फलं च साट्टहासं अंगापनयनं ' गिलगिलि' 'गलीपची' वा इति भाषायां, मां मदनमयीं उद्दीप्तकामां व्याप्तकामावेगां, चक्रे अकरोत् । नखच्छेद्यभेदस्तु ले(रे)खानामकः, तदुक्तं कामसूत्रटीकायां जयमंगलेन-" ग्रीवात्रिकपृष्ठपार्थोरुमूलबाहुषु नातिदीर्घस्थानविशेषा चंगुला त्र्यंगुला वा ।" इति । अत्र युक्ति: अलंकार:-" युक्तिः परातिसंधानं क्रियया मर्मगुप्तये । " इति ( कुवलयानंदे ) लक्षणात्, तथाहि खापहरणक्रियया तत्रैव भ्रांति उत्पाद्य पार्श्वयोः नखच्छेद्यवंचनं कृतं इति । चेष्टानम इदम् ॥ ६७० ॥ अशोकं प्रत्यभिज्ञापयति स्पृहणीय इति । ] स्पृहणीयः भाग्यवान् । [अशोकः ' रक्त
६७० प्रेढोलनविहरणयुक्त्या पिलिखन् पार्श्वयोर्नखैः (१)। खत्म (का.)। समधिरूढाम् (गो २. का) ६७१ स्पृष्टो यहुर्लभेन (गो. का)। नूतनदलपल्लवो (प)। विचारयता (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com