________________
२२२
दामोदरगुप्तविरचितं
रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये । अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने ।। ६६८ ॥ मयि जाताधिकरागो बलवति मदने सहायसामग्र्या । कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥ ६६९ ॥ ( युगलकम् )
(
C
विशेषेण सुखावहः ॥ " इति ॥ अपि च अयाचितलब्धेः मुख्यत्वं इष्टत्वं च इति स्वयंग्रहाश्लेषः सर्वोत्कृष्टः । तदुक्तं – “.. स्वयंग्रहा श्लेषसुखेन निष्क्रियं ..." इति ॥ अत्र चकितं नाम नायिकालंकारः, तदुक्तं साहित्यदर्पणे ( ३ । १२१ ) - " कुतोऽपि दयितस्याग्रे चकितं भयसंभ्रमः । " इति ; " रक्षरक्ष मुहुरेष भीषणो धावति श्रवणचंपकं मम । इत्युदीर्य मधुपाद्विशंकिता सस्वजे हरिणलोचना हरिम् ॥ " इति उज्ज्वनीलमणौ तदुदाहरणं च ॥ ६६७ ॥ तत्रैव उपवनैकदेशे निर्वृत्तं कामोद्दीपनफलं सुरतं रणदित्यादिना युग्मेन वर्णयति । तत्र रणदितिप्रथमार्यायां उद्दीपकसामग्रीमयं सुरतस्थलं वर्णयति । रणतां गुञ्जतां इन्दिन्दिराणां भ्रमराणां वृंदः समूहः यत्र तस्मिन् । कलकंठाः अव्यक्तमधुरस्वराः कोकिलाः, "कलकंठ: कोकिलः स्यान्मधुरो यस्य च ध्वनिः । " ( ३५० ) इति शाश्वत: । ] कलकण्ठाः कोमलमधुरध्वनयः कोकिलादिपक्षिणः ' [ इति टिप्पणी । , वार' इति पाठे वारः समूहः । अत्र अस्मिन् पुरोवर्तिनि इति सहस्तनिर्देशं उक्ति: । अतिमुक्तकगृहे वासंतीलताकुञ्जे अतिमुक्तकलतावलयनिष्पन्नलीलास्थले, " अतिमुक्ते माधवी च सुवंसता पराश्रया । अतिमुक्त: कामु ( र्मु )कश्च मण्डनो भ्रमरोत्सवः || ” इति सोढल:, " माधवी चंपकदला तिलपुष्पा महालता । स्थिरोर्ध्वगा गुच्छपुष्पा सिद्धा वृंदावनादिषु || " इति च शिव'माधवी' नाम्नैव प्रसिद्धा, सा च दत्तः, (( सहकारसंगमे गतसाध्वसा सशोभा च भवति ” इति मालविकाग्निमित्रटीकायां (४ | १३ ) नीलकंठ: । मरुतः पवनस्य, ईरणेन गमनेन विधुतानि चालितानि कुसुमानि तै: संच्छन्ने आच्छादिते, अनेन पराप्रकाश्यं गूढदेशत्वमुक्तम् || अत्र रणदित्यादिविशेषणेन वाद्यं, कूजदित्यादिविशेषणेन गीतं, मरुदित्यादिविशेषणेन नृत्यं च सूचितं, तेन तौर्यत्रिकसंपत्त्या कामोद्दीपनत्वं च व्यञ्जितम् ; अपि च भ्रमराणां सुगंधलौल्यात् प्रथमेन तत्स्थलस्य सौगंध्यं, द्वितीयेन संगीतवत्त्वं तृतीयेन च मंदसुगंधिमरुद्वत्त्वं तेन सुरतश्रमापहरत्वं, पुष्पालंकृतत्वं च ध्वनितम् ॥ ६६८ || सहायसामग्र्या पूर्वोक्तोद्दीपनविभावरूपया, मदने कामे, बल
६६८ ° कण्ठवार ( गो २ का ) । वितत ( गो २. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com