________________
कुट्टनीमतम्। यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धेऽपि । काचिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः॥ ६४८ ॥ तेनार्थेनोपकृतं तयाऽपि तस्य स्वदेहदानेन ।
तचातीतं सम्पति, निरर्थकः शुष्कशृङ्गारः ।। ६४९ ॥ तस्तु कूट, यत्, भ्रूक्षेपकटाक्षदृष्टहसितादि-भ्रूक्षेप: भ्रूभंगः प्रणयकोपादिप्रकाशकः, कटाक्षदृष्टं कटाक्षेन अवलोकितं रतिभावादिसूचकं,हसितं "विकासितकपोलान्तमुत्फुल्लाननलोचनम्। किंचिलक्षितदन्ताग्रं हसितं तद्विदो विदुः ॥” इति लक्षणलक्षितं हर्षादिव्यञ्जकं, आदिना व्याजेन कुचांशुकापनयनादि; अन्यत्र अन्यस्मिन् कामुके, संक्रान्तं पूर्व स्वविषयीकृतं इदानीं परविषयीकृतं इत्यर्थः, ये शृण्वंति लक्षणया धातूनां अनेकार्थत्वात् वा बोधंति इत्यर्थः, यद्वा अन्येभ्यः श्रुत्वा जानन्ति, ते सकर्णाः सफलश्रवणाः सारासारविवेकचतुराः इत्यर्थः । ये तादृशपरवचनं श्रुत्वाऽपि तस्मिन्नविश्वासं कृत्वा वेश्यानां कपटानुरागं परमार्थतया गृहंति ते बुद्धिहीना: परिणामे विनश्यति इति व्यंग्यार्थः । क्लिष्टार्था इयमार्या ] ॥ ६४७ ॥ ' छिन्नकार्यबंधेऽपि स्वापेक्षासंबंधे छिन्ने सत्यपि इत्यर्थः । महानुभावा अत्युदाराशया ।' [इति टिप्पणी । कार्य फलं देहदानार्थदानरूपं परस्परप्रयोजनं, तद्रूपः बन्धः निगलं बंधनं संयोजकं वा, देयादेयभावरूप: सम्बंध:; तस्मिन्, छिन्ने खण्डिते, अपि, यदि, नाम संभावनायां, निराकरणे निष्कासने, काचित् न, समर्था शक्तिमती, तत्र साभिप्राय विशेषणं महानुभावा इति तादृशी सती; तदपि तथापि, चेतनावद्भिः बुद्धिमद्भिः, " चेतनश्चेतनायुक्ते त्रिषु, संविदि चेतना ।" इति विश्वलोचनः, बोद्धव्यं वस्तुस्थितिः अवगन्तव्या; नायिकायाः महानुभावत्वेन प्रत्यक्षनिराकरणाभावेऽपि तस्याः विरक्तायाः स्नेहाभावः तदिगितादिभिः अनुलक्ष्य शीघ्रं उचिततया वर्तितव्यं इत्यर्थः । तादृशी विरक्ता स्वयमेव परित्याज्या इति भावः ॥६४८॥ छिन्नकार्यबंधत्वं विवृणोति तेनेति । तेन कामुकेन, द्रव्येण तद्दानेन इत्यर्थः, उपकृतं उपकारः कृतः। तया वेश्यया, तस्य कामुकस्य, स्वदेहदानेन स्वदेहरूपद्रव्यविनिमयेन उपभोगाय स्वशरीरं दत्त्वा उपकृतं इत्यर्थः । अतः " समेन समं गतम् । " ( तंत्राख्यायिके ४ । १७) इति न्यायेन कस्मिंश्चिदपि पक्षे ऋणशेषो नास्ति इति तात्पर्यम् । तदेवाह-एवं तत् उपकृतं अतीतं भूतकालिकं अतिक्रान्तं सत् वर्तमानकालिकापेक्षणीयार्थेन संबंधाय अप्रयोजक
६४८ समर्थश्छिन्न (प)। कश्चिन्महानुभावो (प) [अरमणीयार्थः पाठः ] ६४९ एनार्थेनो० (4)
१४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com