SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २०८ दामोदरगुप्तविरचितं एक: क्रीणात्यद्य, प्रातर्भविता तथाऽपरः क्रेता । अन्यवशे क्षणमेकं, न विक्रयः शाश्वतोऽस्ति वेश्यानाम् ॥ ६४६ ॥ संदर्शित परमार्थ भ्रूक्षेपकटाक्षदृष्टहसितादि । शृण्वन्ति ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम् || ६४७ ॥ प्रसिद्धं, पक्षे मदनः कामः लक्षणया कामाभिलाषः, तत् स वा शेषः यस्य तादृशं क्रमेण, क्षुद्रा: मधुमक्षिकाः, विशेषेण तु - " पिंगला मक्षिका ज्ञेया महत्यल्पा च सा द्विधा । महती पुत्तिकानाम्नी स्वल्पा क्षुद्रेति कथ्यते ॥” इति । प्रकटरामाः प्रकटाः सर्वप्रसिद्धाः रामाः रमण्यः प्रकाशनार्यः वेश्याः, क्षुद्राः इति अत्रापि विशेषणत्वेन अनुषज्यते, तुच्छाः इत्यर्थः, मुंचन्ति परित्यजन्ति । " क्षुद्रा व्यंगा नटी वेश्या सरघा कंटकारिका ।” (३०) इति शाश्वतः ॥ ' पीडितमधु मधुजालं ' इत्यत्र आद्यपादयमकं, ' क्षुद्राश्च प्रकटरामाश्च ' इत्यत्र पुनरुक्तवदाभास:, ' मदनशेषं ' इति लिनुपदेन अनुप्राणित: दीपकं अलंकारः, “ सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीकारकस्येति दीपकम् । ” ( काव्यप्रकाशे १० | १०३ ) इति लक्षणात् ॥ ६४५ || तासां पूर्व उक्तं आ. ६४१ ) शरीरपणवृत्तित्वं विशदीकरोति एकः इति । एकः कश्चित् कामुकः, तां अद्य अस्मिन्नेव दिवसे क्रीणाति, एकदिनोपभोगस्य मूल्यं दत्त्वा तां भुंक्ते; प्रातः अपरेद्युः, अपरः अन्यः, क्रेता पणं दत्त्वा भोक्ता, भविता भविष्यति; अपि च, एकं क्षणं अत्यल्पकालं भाटकप्रदानानुसारेण, अन्यवशे अन्यदीया इत्यर्थात्, भवति; एवं वेश्यानां विक्रयः अपरद्रव्याणामिव ] शाश्वतः नित्यः [ नास्ति । अन्यपदार्थानां सकृत् मूल्यदानेन क्रेतुः शाश्वतं बहुकालं वा स्वत्वं स्वामित्वं वा भवति, न तथा वेश्यारूपपण्यार्थस्य इति भावः । तथाहि उक्तं - " वेश्यानामनेकैः सह ( अनेकैः सह वंश्यानां १ ) रमणकीडो ( क्रीडिको ? )चिता । निर्यात्यको विशत्यन्यः परो द्वारि प्रतीक्षते ॥” इति तंत्राख्यायिकायाम् (५/५५ ) ( क्रीडैव क्रीडिका, स्वार्थे कः । ) ॥ ] ६४६ || ' सकर्णाः सशक्तिकर्णेन्द्रियाः निपुणा इत्यर्थः, तेऽपि यदि शृण्वंति तत् तदा, अन्यत्र साधारणे, संक्रान्तं वृत्तिमत्, तर्ह्यपि, कृतं न विरुद्धं इति यावत् । यदि निपुणा अपि वेश्या भ्रूक्षेपादिकं तथ्यतया गृहंति तदा के नाम साधारणा जनाः इत्यर्थः । [ इति टिप्पणी । संदर्शितेत्यादिभ्यां द्वाभ्यां बुद्धिमतो वर्णयति । तत्कृतं ताभि: वेश्याभिः कृतं निर्वर्तितं निष्पादितं, अन कृत्रिमत्वं व्यजते, संदर्शितपरमार्थं मायाकार्यमिव आपाततः सत्यवद्भासमानं वस्तु ६४७ परमार्थभ्रू (गो)। शृण्वन्तु ये सुकर्णाः पूत्कृत ० ( प ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy