________________
२०६
दामोदरगुप्तविरचितं क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते । किमुतादानकरसाः शरीरपणवृत्तयो दास्यः ॥ ६४१॥ अविदितहेयादेयास्तिर्यश्चोऽपि त्यजन्ति पीतरसम् ।
कुसुम, किमु कार्यविदो वेश्या नरमात्तसर्वस्वम् ॥ ६४२ ॥ कामकलायां मतिः स्थिरा यस्य ।” इति प्रकृतार्यायाः उत्तरार्ध दृश्यते तस्य, येन धर्मानुष्ठानं न कृतं, येन च धर्मार्थों बाधित्वा सर्वदा काम: सेव्यते तो उभौ नराधमौ इत्यर्थः । अयं पाठः उदाहृतव्यासश्लोकाननुगुण्यात् निर्धनकामुकस्यैव प्रस्तूयमानत्वाच्चअनादरणीयः॥६४०॥ कैमुतिकन्यायेनापि तासां निर्धनेषु अनादरं प्रबोधयति क्षीणेति । क्षीणद्रव्ये विगतविभवे, देहिनि मनुष्ये, दाराः निजा: परिणीताः भार्याः अपि, आद. रेण सम्मानेन बहुमानेन, न वर्तन्ते वाक्क्रियादिषु सादरं व्यवहारं न कुर्वन्ति, यदुक्तं"धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः ।", " कष्टं निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते ।" "स्वजन इति पुराणशब्द एषो, धनलवमात्रनिबंधनो हि लोकः।" (तंत्राख्यायिकायाम् २।२६ ) इत्यादि । किमुत किमु वाच्यं बलवत् इत्यर्थ; " बलवत्सुष्ठ किमुत स्वत्यतीव च निर्भरे ।" इति अमरः, आदानं ग्रहणं धनादीनां तदेव एकः मुख्यः रसः राग: अभिनिवेश: यासां ताः, शरीरं स्वदेहः एव पणः विक्रय्यपदार्थ: " पणो विक्रय्यशाकादि(दौ?) बद्धमुष्टौ ग्रहे धने । द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः । मूल्ये भृतौ व्यवस्थायां विक्रयेऽपि ॥" इति केशव:, शरीरपण: एव वृत्तिः आजीवः जीवितसाधनं यासां ता: रूपाजीवा:, दास्यः वेश्याः पूर्व (आ. ४१५) व्याख्याताः, नादरेण वर्तन्ते इति अत्र अनुषंजनीयम् । तथाहि-"दासी दासी तावद्यावत्पुरुषस्य किंचिदस्ति करे । क्षीणधनपुण्यराशेर्दुष्प्रापा स्वर्गनगरीव ॥ (८।११५) इति समयमातृकायाम् ॥ अत्र मूले न अर्थापत्त्यलंकारशंका, यथास्थितवर्णनात्, " अर्थान्तरं लोके अविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा (संयोज्य वा ) यद्यापाद्यते तदाऽलंकारत्वं' इति स्थितेश्च । 'निदारा ' ' नादरे । इति वृत्त्यनुप्रास: । ॥ ६४१ ॥ उक्तं उदाहरणेन द्रढयति अविदितेति । अविदितानि अज्ञातानि हेयानि त्याज्यानि आदेयानि ग्राह्यानि च यैः ते वस्तुविवेकरहिताः इत्यर्थः; तिर्यञ्चः तिर्यक् अंचंति गच्छन्ति ते, योगार्थमात्रस्य प्रकृतोपयोगित्वात् भ्रमराः इत्यर्थः ते अपि,पीतः रस: मरंदः यस्य तं पीतरसं, कुसुमं पुष्पं, त्यजन्ति जहति; तथाहि, कार्यविदः हेयोपादेयज्ञानवत्यः, अत एव स्वकर्तव्यं सुष्टु जानंत्यः,
६४१ दारा अप्यनादरेण (प)[मात्राधिक्यमत्र ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com