________________
*
कुट्टनीमतम् ।
अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् । कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ।। ६३९ ।। व्यासमुनिनाऽपि गीतौ द्वावेव नराधमौ लोके । योऽनादयः कामयते कुप्यति यश्चाप्रभुत्वयुक्तोऽपि ।। ६४० ॥
२०५
वदाभास: । ] ईहंते वाञ्छन्ति, [ बत इति खेदे, तेषां दुष्करसंपादनाभिलाषमौर्येण ॥ ६३८ ॥ तासां धनहार्यत्वं धनैकपुरुषार्थवत्त्वं च शास्त्रदृष्टान्तादिभिः प्रतिपादयति अपरोक्षेत्यादिभिः सप्तभिः । कं सुखं तेन तत्र वा हृप्यति इति कंदर्प : कामदेवः, तत्तद्विषयविशेषान् सांगं सकल्पं सरहस्यं शास्ति इति शास्त्रं, कंदर्पविषयकं शास्त्रं ये कुर्वेति ते कंदर्पशास्त्रकाराः दत्तकवात्स्यायनादयः तैः, इति निर्दिष्टं एवंप्रकारेण कथितं, कथं तत् इत्याह अपरोक्षेत्यादि । श्रीमान् अपि धनवान् अपि, अपरोक्षधनः प्रत्यक्षीकृतद्रव्यः तत्कालदाता न तु कृपणः इत्यर्थः, वेश्यानां इति शेषः, गम्यः संगमनीयः संभोगार्थ स्वीकर्तव्यः, " न यस्य हस्ते तरमूल्यमस्ति स किं समारोहति नावमग्रे | " ( समयमातृकायां ५।८५ ) इति न्यायेन; ] 'अन्यथा अस्वायत्तधनः इत्यर्थः ' [ इति टिप्पणी, न अन्यथा - यदि श्रीमानपि न दाता तदा स न गम्यः इत्यर्थः । एवं वेश्या - नां श्रीमंतोऽपि यदा अविशेषेण न गम्या:, तदा कुतः कथा किमु वाच्यं अगम्यतायां लुतविभवस्य नष्टसमृद्धेः अकिञ्चनस्य ॥ ६३९ ॥ अत्रार्थे सर्वविदो व्यासस्यापि संमति अनुवदति व्यासेति । व्यास: पाराशर्यः कृष्णद्वैपायनः श्रीमहाभारत व्यास स्मृत्यादीनां कर्ता । मुनि:-"निर्वित्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः । ध्यानस्थो निष्क्रियः शान्तस्तुल्यमृत्काञ्चनो मुनिः || ” इति । गीतौ कथितौ । एवकारः अन्ययोगव्यवच्छेदार्थ:, तेन कथ्यमानौ द्वौ विहाय अपरे न अधमाः इति तात्पर्यम् । नरेषु अधमौ कुत्सितौ । तौ उत्तरार्घेण निर्दिशति यः इत्यादीना । अनाढ्यः द्रव्येण हीनः, कामयते स्त्रीविषयिणीं रतिं सुरतेच्छां वा करोति यश्च द्वितीयस्तु, अप्रभुत्वयुक्तः शक्तिरहित: निगृहीतुं दण्डयितुं वा असमर्थ:, अपि, कुप्यति अन्यस्मै क्रुध्यति । तथाहि प्रकृते श्रीव्यासवाक्यं - "द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ( उद्योग ० ३३ | ६१ ) इति महाभारते । ( अत्र पूर्वार्धे ' द्वाविमौ कंटको तीक्ष्णो शरीरपरिशोषिणौ' इति पाठ: क्वचिद्दृश्यते ॥ ) कचित्पुस्तके " धर्मः परो न विहितः,
* इतः ६५१ आर्यापर्यन्तः पाठः काव्यमालामुद्रितपुस्तके प्रभ्रष्टः ।
६३९ लुप्तविभवेषु ( प ) ६४० गीतं धमौ मनो दहतः ( प ) । धर्मः परो न विहितः कामकलायां मतिः स्थिरा यस्य ( इत्युरत्तरार्धं का. :)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com