________________
२००
दामोदरगुप्तविरचितं
विदधातु किमपि, कथमपि निगृह्यमाणा मुहूर्तमासिष्ये । इति यत्र मनः स्त्रीणां तत्रापि रमन्त एव पशुतुल्याः ।। ६२९ ।। यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् । तस्मिन्मुद्रितभावे पशुकर्मणि पशव एव रज्यन्ते ।। ६३० ॥
दृश्यमाणं दुःखायैव भवतीति भावः । ६२८ ॥ साङ्गं शृंगाराभासं विनिंद्य तत्प्रसंगेन सामान्यतः प्रत्यक्षविरक्तानां चेष्टाविशेषकथनपुरःसरं तादृश्यामपि नायक सदृशं सक्तं अष्टाभिः विनिंदति विदधात्वित्यादिभिः । विदधातु करोतु, किमपि यत् तन्मनसि वर्तते, सामान्ये नपुंसकत्वं, कामुकः पतिः वा इति शेषः; अहं तु तेन निगृह्यमाणा संयम्यमाना नियंत्र्यमाणा; मुहूर्त द्वादशक्षणं घटिकाद्वयं वा, कंचित्कालं इत्यर्थः, आसिष्ये स्थास्यामि । इति एवंप्रकारेण यत्र स्त्रीणां कुलटानां इत्यर्थः, मनः चेतोवृत्ति:, तत्रापि तादृशीषु, पशुतुल्याः चतुष्पादोपमाः जडा: मूर्खाः इति यावत्, एवकारः अन्ययोगव्यवच्छेदार्थः, रमन्ते ताः स्वच्छन्दा: अपरित्यज्य तासु स्नेहं धारयति ॥ ६२९ ॥ पुनश्च यत्र यस्मिन् रते, मदनस्य कामस्य रतेच्छायाः इति यावत्, विकाराः ओष्ठस्फुरणादिविकृतयः रत्युदयसूचिकाः तदनुभावभूताः संयोगात्पूर्व जायमानाः, न न आविर्भवंति इत्यर्थः । मदनविकारा उक्ता रतिरहस्ये ( ४।२६ ) - "ओष्ठाग्रं स्फुरतीक्षणे विचलत: कूपोदरे मत्स्यवद्धम्मिल्लः कुसुमाञ्चितो विगलितः प्राप्नोति बन्धं पुनः । प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां, श्रोणीतटं दृश्यते, नीवी च स्खलति स्थिताऽपि सुदृढं, कामेङ्गितं योषिताम् ॥” इति;; - तथा " स्निग्धं दृष्टिपथं, विभूषितवपुः, कर्णस्य कण्डूयनं, केशानां च मुहुर्मुहुर्विवरणं, वार्ता च सख्या सह । नाभेर्दर्शनमग्रतश्च गमनं, बालस्य चालिंगनं, कुर्वीरन् विवशाः स्त्रियः समदना दृष्ट्रा नरं कांक्षितम् ॥ १ ॥ ' वेण्याः संयमनं, विलासगमनं, कर्णादिकंडूयनं, निश्वासोऽङ्गनिदर्शनं स्मरकथा हस्तांगुलिस्फोटनम् । स्निग्धालोकनमालिभि: सह वचो, वक्त्रे तथोज्जृंभणं, दृष्ट्वा बालकचुंबनं सहसनं, गाढं च निष्ठीवनम् ||२|| संज्ञाव्याहरणं, प्रणामकथनं, संतर्जनं छद्मना, सख्या सद्गुणवर्णना सह, गुणै: स्वेदादिभिर्वेपनम् । मालाकर्षणमादरेण कथनं, सद्भूषणोद्घाटनं, भावैविंशतिभिंगितानि कुरुते सैतानि कामाकुला || ३ |' प्रियं प्रेक्ष्य महान् हर्षो मुखनेत्रप्रसन्नता । `अपूर्वं सस्मितं गुप्तं संततं वा विलोकनम् || ४ || हस्तांघ्रिन्मुखे स्वेदः, कार्यांगे गद्गदं वचः । नाभिपार्श्ववलिश्रोणीस्तनमंडलदर्शनम् ॥ ५ ॥ नीवीस्रंसनजृंभांगभंगौष्ठदशनानि च । कण्डूयनं श्रवणयोः, रोमांचः, कचमोक्षणम् ॥ ६ ॥ सुल
६२९ तत्रापि रति रमंति पशु ( प ) ६३० तस्मिन्नुज्झितभावे ( 9 )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com