________________
कुट्टनीमतम्।
यानि हरन्ति मनांसि स्मितजल्पितवीक्षितानि रक्तानाम् ।
तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥ ६२८ ।। तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ " (रघु. १४।६९) इति । न च तादृशानि चेतनारोपमात्रेण प्रवृत्तानीति वक्तुमुचितं, तथा सति तेषां अवस्तुत्वात् आभासापत्तेः ॥ यत्तु केचन कुमारसंभवे अष्टमसर्गे पार्वतीपरमेश्वरविलासवर्णने गीतगोविंदादिषु राधाकृष्णविलासवर्णने च अनौचित्यं पश्यंति, तदरमणीयं, तेषां शृंगारस्य अलौकिकत्वादगम्यत्वेऽपि “लोकवत्तु लीलाकैवल्यम् ।" ( ब्रह्मसू० २।१।३३ ) इति न्यायात् तत्तद्वर्णनस्य लौकिकदृष्टया लीलानुवादमात्रत्वात् , तद्द्वारा च कामिनां भगवति चित्तावर्जनतात्पर्यवत्त्वाच ॥-अत्र " रसो वै स: " ( तैत्तिरीयोप०२।६।१) " अन्यानि भूतानि मात्रामुपजीवंति " (बृ. उ. ४३।३२) इत्यादिश्रुतिभिः राधाकृष्णयोरेव शृंगारः शृंगाररस:, अपरेषां तु रसाभास: इति वदद्भिः कैश्चिद्वाल्लभैः स्वशिरश्छेदन्यायेन प्रपञ्चे आभासवाद एव स्वीकृतः भवति । वस्तुतस्तु लौकिकानंदस्य मात्रात्वेऽपि आनंदस्वरूपत्वाक्षतेः न रसक्षतिः ॥-अथ स्त्रीणां असाध्यमानप्रकारः अनौचित्यात् रसाभास एव, एवं हास्यभूयिष्ठः शृंगारोऽपि ॥-यौवनसंस्कारादिजः वेगः कामाख्यः तु रतिस्थायिनः शृंगाररसात् अन्य एव, इति अलम् ॥ ] ६२७॥ [ तादृशशृंगारस्य अनुभावा अपि दुःखदा: इति निवेदयति यानीति । ] हरन्ति वशयन्ति । [ रक्तानां स्त्रीणां इति शेषः । ललित इति पाठे तत् भावविशेष: पूर्व ( आ० ४७९) व्याख्यातः, यद्वा विशेषणं सुंदरं नयनादिसुखकरं इत्यर्थः, स्मितं अदृष्टदंतं ईषद्धसितं, विशेषेण मृदुः; जल्पितं वचनादि, विशेषेण वक्रोक्त्यादि; वीक्षितं अवलोकनं, विशेषेण सकटाक्षादि; इमानि अनुरागैगितानि । तानि स्मिता. दीनि, एव अवधारणे, विरक्तानां ताहक्स्त्रीणां, ] विवर्तितानि प्रतिकूलानि, [विरुद्धानि वर्तितानि वर्तनानि येषां ते विवर्तितानि तिरस्कृतिपरायणानि; इव-वस्तुतः स्मितादीनि स्वरूपतः पूर्वेभ्यः अभिन्नानि अपि भावरहितत्वात् विपरीतानि दुःखकराणि इव, कामुकानां प्रतिभान्ति कामुकैः प्रतीयंते, तादृशाहादकत्वाभावात् इत्यर्थः । तथा चोक्तं केनापि-" अविशदचलं नेत्रप्रान्तावलोकनमस्फुटं, चकितचकिता वाचः, स्पर्श: कचिजनसंकुले । इति तव मया प्रेमारंभे य एव निरीक्षिताः, कठिनमनसो दृष्टा भावास्त एव विरज्यतः ॥” इति ॥ तथाहि नयनविकारादि स्वाभाविक आनुरागिकं कृत्रिमं वा इति त्रिविधं; ततः यत् पूर्व आनुरागिकं इति गृहीतं तत् इदानीं कृत्रिमं इति
६२८ मनांसि च ललितस्मितवीक्षितानि (गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com