________________
कुट्टनीमतम् ।
• यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् ।
स निदानमसन्दिग्धं सीतां प्रति दशमुखस्येव ।। ६२७ ॥ न्याय्ये कुलीनप्राप्तरूपयोः ।" इति विश्वलोचनः; हेम्नः काञ्चनस्य च, अन्योन्यसमासक्तौ परस्परसंयोगे, यत् संस्थानं अलंकारतया परिणामित्वेन संस्थिति:, रमणीयं तथा । उपमानेन सुवर्णरागमणिरागौ ध्वनितौ, तौ च-" सौवर्णश्छेदनिर्घर्षतापस्तुल्यरुचिः सदा । (५।२३ ), 'मणिनामा च निर्व्याज: सहजस्वच्छनिश्चल: । " (५।२५ ) इति समयमातृकायाम् ॥ अनया शृंगाररस: वर्णितः, यथोक्तं-“ प्रमोदात्मा रति: सैव यूनोरन्योन्यसक्तयोः । प्रकृष्यमाणः शंगारः । " इति ॥ मूले निरुपाधि प्रेमेति, तदधिकृत्य भावप्रकाशे-" आर्द्रता शिशिरत्वं यत्सर्वावस्थासु मानसम् । ययोः परस्परस्यास्ते तदपि स्नेह ईरितः ॥ द्विधा भवेत्स च स्नेहः कृत्रिमाकृत्रिमात्मकः । सोपाधि: कृत्रिमः स्नेहो निरुपाधिरकृत्रिमः ॥ उपाधौ विनिवृत्ते तु तजन्योऽपि निवर्तते । स्नेहः स्वभावजो यावद्व्यभावी भविष्यति ॥” इति ॥ तथा हि उत्तररामचरिते सुमन्त्रोक्ति:-" भूयसा जीविधर्म एष यद्रसमयी कस्यचिक्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षराग इति । तमप्रतिसंख्येयमनिबन्धनं प्रेमाणमामनन्ति । अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥” (५।१७) इति ॥ ६२६ ॥ एतद्वैपरीत्येन एकनिष्ठरागं-शृंगाराभासं निरूपयति यस्त्विति । यः रागः, एकाश्रयः एकस्मिनेव व्यक्तौ पुरुषे स्त्रियां वा वर्तमानः, सः रागः, असंदिग्धं निश्चयेन, परिभवः तिरस्कारः, " अत्याकारः परिभवो निकारश्च पराभव: । अनादरश्वाभिभवस्तिरस्कारश्व कथ्यते ॥” इति हलायुधः; दौर्बल्यं दुष्टं बलं यस्य तत् दुर्बलं, तस्य भाव: दौर्बल्यं शक्तिराहित्य; दैन्यं शोभाविरहः, आत्मनिकृष्टतामननं वा; नाशः लयः निधनं; तेषां; परिभवादीनां उत्तरोत्तरं कारणत्वं वेद्यम्; ] निदानं आदिकारणम् । [ उदाहरणेन समर्थयति सीतामिति । सीतां जनकतनयां रामप्रियां, प्रति, दशमुखस्य लंकाधि. पते: रावणस्य, इव यथा, राग: तस्य परिभवादीनां कारणं अभूत् । तदुक्तं-"अनुरागोऽनुरक्तायां रसावह इति स्थितिः । अभावे त्वनुरागस्य रसाभासं जगुर्बुधाः॥” इति । उदाहृतराग: केवलं प्रतिनायकनिष्ठ एव, न तु नायिकानिष्ठः आसीत् इति प्रसिद्धमेव । यथा वा महाश्वेतावैशम्पायनयोः कादंबर्याम् ॥ अपरो नायिकानिष्ठो यथा विरक्ते भर्तृहरौ तत्प्रियायाः। तथा चोक्तं रसतरंगिण्यां" द्वयोयूंनोर्यत्र मिथो रतिस्तत्रैव रस: । एकस्यैव रतिश्चेद्रसाभास एव । एकस्या एव . रतिश्चेद्रसाभास एव । " इति । समरागयोरेव संभोगादेः रसोत्पादकत्वात्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com