________________
१९४
दामोदरगुप्तविरचितं
तदशक्तावनुबन्धो, वैदग्ध्यविकासने तथा हासः । रात्र्यवसानस्पृहया पुनःपुनयोमिकमश्नः ॥ ६२४ ॥ निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया। सरभसमुदीरयन्त्या निशा प्रभाताप्रभातेति ॥ ६२५ ॥ _ 'उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।
अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेनोः ॥ ६२६ ॥ मह्यं च स्वापं देहीति, इतिः प्रकारे, वक्तव्यं इति शेषः । अत्र कामसूत्र-" नखदशनक्षतेभ्यो जुगुप्सा । निद्रापरत्वं च ॥" इति ॥६२३॥ तस्य प्रियस्य, अशक्तौ श्रानन्या रोगाभिभवेन चिन्तया वा रतविरक्ते हीनशक्तौ वा, अनुबन्धः आग्रहः दोषोत्पादः वा अपहासगर्भोक्त्यादिभिः, “अनुबन्धः प्रकृत्यादेनश्वरेऽप्यनुयायिनि । दोषोत्पादे शिशौ च स्यात् प्रवृत्तस्यानुवर्तने ॥” इति विश्वलोचनः । रताधिकारं समाप्य आनुषंगिकमाह वैदग्ध्येति । रताप्रवृत्तौ विषयान्तरे वा वैदग्ध्यविकासने स्वचातुर्यप्रकाशने, हास: उपहसनं ' विज्ञातं ते नैपुण्यं ' इत्याद्युक्त्या ॥ रात्र्यवसानस्पृहया तत्परित्यागाय अरुणोदयाकांक्षया, वारंवारं, ] यामिकः प्रहरपाल:, [तं प्रति, प्रश्नः पृच्छा-कः प्रहरः, का कालकला, ' कियदवशिष्टं रजन्याः' इत्यादिप्रकारकः । तथा च कामसूत्रं-“ श्रान्तमुपलभ्य चोदना । अशक्तौ हास:।" (६३) इति । ( चोदना रतार्थ प्रेरणा । )६२४॥ निःसरणं निर्गमनं, वासगृहात् वामागारात् शयनमंदिरात्, "उशंति शयनस्थानं वासागारं विशारदाः ।" (२।१४०) इति हलायुधः। उषसि प्रातःकाले । तल्पतः शय्यायाः । सरभसं सवेगम् । प्रभाताप्रभाता इति संभ्रमे द्विरुक्तिः । प्रातरुत्थानकालातिक्रमव्याजेन अनादरसूचकतत्संनिधित्यागपूर्वकं परोक्षगमनस्थित्यादिकं कार्य इति उत्सूत्रोऽयमुपदेश: ॥ ६२५ ॥ “ मर्मणां च चेटिकयोपक्षेपणम् ।" (६।३ ) इति कामसूत्रं पञ्चत्रिंशद्भिः महाकुलकेन विशदयति उभयेच्छया इत्यादिना । तत्रादौ चेटी मूढकामुकस्य उद्बोधनाय प्रशस्ततमनैसर्गिकप्रेमस्वरूपं प्रकाशयति । उभयोः नायकस्य नायिकायाश्च, न तु एकस्यैव, इच्छया वाञ्छया अभिलाषेण वा, प्रवृत्तं संजातं, निरुपाधि निष्कपट निर्हेतुकं वा, यत् प्रेम-यूनोः परस्परं भावनिबन्धनं स्नेहः, तदेव रमणीयं मनोहरं आह्लादकं इति यावत् , भवति जायते । उपमालंकारेण तत् रमणीयत्वं उदाहरति अन्योन्येति । इव यथा, अभिजातमणे: अभिजातस्य कुलीनस्य शोभनखनिजस्य, अपि च शाणोत्कषणेन प्राप्तरूपस्य रत्नस्य, “ अभिजातस्त्रिषु
६२४ वैदधग्भ्यविनाशने (गो २. का) ६२६ प्रवृद्धं (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com