________________
१७६
दामोदरगुप्तविरचितं
तद्वक्रवचनहास्यव्यवहृतिहृतमानसस्य जायन्ते । अनुकूलसुन्दरा अपि भरणीयाः केवलं दाराः ॥ ५८२ ॥ सूचयति पृथक्करणं भ्रातॄणां वक्ति विषमशीलत्वम् । वितृणोति गृहविसंस्थाम॑भिनन्दति पितृकुलस्य गुणवत्ताम् ५८३ ॥
1
देशं प्राप्य कुचयोः व्याजेन पिण्डितोऽभूत्, मुष्टयाः अंगुलित्रयस्य तत्र निष्पीडनस्थाने मध्ये तिस्रः मुद्रारेखाः समुद्भूताः ता एव वलित्रयम् । अत्र व्यंग्य हेतूत्प्रेक्षागर्भिता अप: ह्रुति: अलंकारः ॥ कन्तोः कामदेवस्य इदं कान्तवम् । ) यथावसरं अवसरं कालं उचितकालं अनतिक्रम्य, सामान्येन विशेषतश्च तत्तदुचितकाले इत्यर्थः । सामान्यतः आलिंगनावसरस्तु—“ कोपप्रशमने भीतौ वियोगे पुनरागमे । संभोगे च समाश्लेषो विशेषेण सुखावहः ॥ ” इति । चक्रालिङ्गनादीनां अवसरास्तु अन्यतः ऊह्या: ॥५८१ ॥ ] तदित्यादि । [ ' व्यवहितिहृतमानसस्य ' इति पाठे ] तस्या उद्दीपकनानाप्रकारोक्तिहास्ययोर्व्यवहित्या व्यवधानेन हृतं प्रतारितं मानसं यस्य तस्य, केवलं अनुकूलतयैव सुंदरा: न तु रूपादिना, केवलं पोषणीया दारा जायन्ते । तद्वचनश्रवणादौ तु आह(ह?)त्य आसज्ज्यते चेतसा इति भावः ॥ [ वस्तुतस्तु ' व्यवहृतिहृत ' इत्येव पाठः । अर्थश्च–तस्याः वक्रवचनानि वक्रोक्तयः तैः, तथा हास्यं हसनं तै:, व्यवहृतिभिः वचनविशेषैः आचरितैः च; यद्वा हास्ययुक्ताः स्मितपूर्विकाः वचनव्यवहृतयः ताभि:, हृतमानसस्य आहृतचित्तस्य, अन्यस्य कस्यचिदपि, दाराः स्वभार्या, अनुकूलाश्च सुन्दराश्च अनुकूलसुन्दराः–न केवलं अनुकूलाः अनुवृत्तिपरायणाः मनोहारिण्योऽपि दुर्लभगुणद्वयाश्रयाः, केवलं भरणीयाः अन्नवस्त्रादिभिः पोषणीया भार्या एव भवंति, तथा चोक्तं आत्मपुराणे- -" भार्येति प्रोच्यते यस्माद्भरणीयाऽशनादिभिः । " (७ । २४५ ) इति; न तु तस्य स्नेहसमागमादीनां भाजनानि । एवं विलक्षणा मालत्या वाग्विलासस्यैव आकर्षणशक्तिः, किमु वाच्या सा तस्याः अपरेषां विलासानां इत्यभिप्राय: ॥ ५८२॥ परिणीताप्रसंगेन तासां दुर्व्यापारान् वर्णयन्, तथात्वेऽपि पतीनां तद्वशंवदत्वं अनुवदन्, तद्वारा मदनप्राबल्यं प्रशंसन् युग्मेन उपसंहरति सूचयतीति । यद्यपि इत्यध्याहर्तव्यम् । परिणीता स्वपतये भ्रातॄणां पतिज्येष्ठकनिष्ठसोदरासोदराणां बाल्यादारभ्य परमप्रेम्णा वि-श्लेषासहिष्णुतया एकत्रैव स्थितानामपि भावुकानां देवराणां च पृथक्करणं पितृदायं स्वं`स्वं विभज्य पृथग्देशे भिन्नभिन्नस्वेच्छाविहारव्यवहारयोग्ये स्थाने स्वातंत्र्येण अवस्थानं
५८२ वदन ( गो२. का ) । व्यवहिति ( गो ) । अपि मन्ये भरणाय केवलं दाराः ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com