________________
कुटनीमतम् ।
अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् । पार्थनिमनां जायां मानयति विमुच्य कार्मुकं मदनः ॥५८४॥(युग्मम्)
एवं कृतेऽपि सुन्दरी यदि तिष्ठति नायकः प्रकृत्यैव । इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥ ५८५ ।।
उपदिशति; यथोक्तं-"तावदेव प्रधानं स्यात्तावद्गुरुजने रतः । पुरुषो योषितां यावन्न शृणोति रहो वचः ॥” इति । तेषां च विषमशीलत्वं असत्स्वभावत्वं पृथक्करणसूचनफलकं वक्ति; गृहस्य पतिगृहस्य, विसंस्थां अव्यवस्था, विवृणोति प्रकाशयति, सखीप्रतिवेशिन्यादीनां पुरतः, न तु तदुपायं करोति; स्वस्याः पितृकुलस्य गुणवत्ता प्रशस्तगुणतां इत्यर्थः, अभिनन्दति प्रशंसति ॥५८३॥ मातुः पतिमातुः श्वश्वाः, अन्यसुते ज्येष्ठे देवरे वा, पक्षपातं प्रीतिमत्त्वं, अनुवदति; पतिं च प्रसङ्गेषु अप्रसङ्गेषु च तिरस्करोति न्यक्कुरुते। तथापि इत्यध्याहार्य, एवं दोषगणवत्त्वेऽपि इत्यर्थः, मदन: कामदेवः,-कार्मुकं धनुः, विमुच्य मुक्त्वा-तद्विनैव इत्यर्थः, जायां तादृशीं स्वपत्नी, मानयति पूजयति, मान पूजायां इति धातोः णिजन्तस्य रूपम्।। यत् पतिः स्त्रीवश्यो भूत्वा तदुक्तमेव सर्व करोति, तत् धनुर्ग्रहणं विनैव मदनेन कार्यते इत्यहो प्रभाव: मदनस्य, किमु वाच्यं ' का कथा बाणसन्धाने ' इत्यभिप्राय: । एतद्दोषैः रहिता मालती, येन केनाप्युपायेन तस्याः पुनःसंग्रहणं न दोषाय इत्यपि सूचितम् ॥ 'विमुच्य कामुकं' इति पाठे ] मदनः, कामुकं विमुच्य तं अननुलक्षीकृत्य, जायां मानयति अनुसरति तद्गृह्य एव भवति, यतः प्राप्तसाहाय्या स्वेष्टं उक्तं आचरति इत्यर्थः । [ अयं पाठः अग्राह्यः ] ॥ ५८४ ॥ [ इतो विंशत्या, वात्स्यायनीये कामसूत्रे वैशिकाधिकरणे (६) अर्थागमोपायप्रकरणे यदुक्तं " तदभिगमननिमित्तो रक्षिभिश्चौरैर्वाऽलंकारपरिमोषः" इति तस्य विधां दर्शयति एवमित्यादिना। एवं कृतेऽपि भूषणादित्यागपुरःसरं प्रस्थाने कृतेऽपि (आ. ५५६) । प्रकृत्यैव स्वभावेन अविकृततया, तिष्ठति वर्तते, पूर्वप्रयोगे विफले जाते इत्यर्थः, तदा तदावर्जनाय, इत्थं वर्णयिष्यमाणवचनावलिप्रकारेण, (आ. ५८६-६०४), पथि मार्गे, ] परिमोष: वञ्चनं, [ वस्तुत: चौरैः आभूषणादीनां लुण्टनं, त्वत्सख्या दूतीभूतया, तल्लक्षणं तु-" स्वात्मनोऽप्यधिकं प्रेम कुर्वाणाऽन्योन्यमच्छलम् । विसंभिणी वयोवेषादिभिस्तुल्या सखी मता ॥ " इति उज्ज्वलनीलमणौ उक्तं तया ।
५८४ पार्श्वनिमाना जाया मायातु वि. (गो२) । पार्श्वनिषण्णा जाया मायातु(न:) विमुच्य कामुकं मदनः (गो. का)
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com