________________
कुट्टनीमतम्
सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः । सृष्टाऽनया तु नियतं विपरीतरतक्रियागोष्ठी ॥ ५७५ ॥ तन्त्रीवाद्यविशेषान् प्रोद्दामानन्यजन्मनस्तस्याः । कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान् ॥ ५७६ ॥
१७१
66
सुखविशेष:, तेन सम्मोहः नष्टसंज्ञत्वरूपः प्रलयाख्यः सात्त्विकभावः यत्र सान्तःकरणानां इन्द्रियाणां वृत्तेः नाम स्वस्वविषयव्यापारस्य संस्तम्भः जायते तं, भजते प्राप्नोति । तु पादपूरणे भेदाऽवधारणसमुच्चये । पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ॥ " इति विश्वलोचनः । तु अत्र पक्षान्तरे, आलिङ्गनस्य किञ्चित् स्वल्पमपि शिथिलीकरणे तु, ] विकारः सञ्चार्यादि:, [ ग्लानिक्रोधादि: । ] समुच्छुसिति प्रकटयति ॥ ५७४ ॥ [मालत्या: विपरीतरते नैपुण्योत्कर्ष प्रशंसति सन्तीति । पुरुषोचितं कर्म पुरुषायितं विपरीतरतम् । पण्डिता: विचक्षणाः । प्रमदा प्रमदो हर्षो यस्याः सा प्रमदा, अर्श आद्यजन्ताट्टाप् ; यद्वा प्रकृष्टो मदः तारुण्यसौन्दर्यकलावत्त्वाद्युत्कर्षज: गर्वः यस्याः सा प्रमदा, ताः वनिताः । नियतं निश्चयेन, विपरीता स्त्रीपुंसयोः विपर्ययेण उत्तराधरसंस्थानेन या रतक्रिया सुरतं, तस्याः गोष्ठी तत्सम्बन्धी संलापः विपरीतरतस्य आद्यचर्चा इति यावत्, अनया मालत्या, तु अवधारणे एव इत्यर्थः, सृष्टा उत्पादिता । मालती एव विपरीतरतस्य उद्भावयित्री, अन्या ललनास्तु तदनु प्राप्तज्ञानाः प्राप्त नैपुण्याश्च इति निर्विवादं इत्यर्थः ॥ विपरीतरतं पुरुषायितं“नायकस्यानुमत्या वा स्वमनीषिकयाऽथवा । पुंवत् स्त्री रमते रागात् पुरुषायितमुच्यते ॥” इति रतिरत्नप्रदीपिका; तत् 'वीरायितं ' ' उपरिक्रीडा' इत्यपि आख्यायते । तच्च व्याख्यातं पूर्व ३८९ आर्यायाम् || अतिशयोक्तिमूलकव्यतिरेकध्वनिः || ५७५ || ] कुहरितादयः स्वराद्यारोहावरोहादिविशेषाः । [ प्रोद्दामः उच्छृङ्खलः, अनन्यजन्मा आत्मभूः स्मरः, यस्याः; तस्याः चण्डकामवेगायाः तीव्रकामावेशायाः वा मालत्याः; कुहरितं रतकाले कोकिलस्वरसदृशः कण्ठजः स्वरः, रेचितं तत्कालीनं निःश्वसितं, कम्पितं च स्मरावेशात् देहे शब्दोच्चारणे वा, तेषां सम्पादने करणे, नैपुणं कौशल्यं; तन्त्रीवाद्यं -- तन्त्री वल्लकीगुणः, 'तार' इति भाषायां, “तन्त्री स्याद्वल्लकीगुणे । शिरायां च गुडुच्यां च ।” इति विश्वलोचनः, तन्त्री वाद्या वादनीया यस्मिन् तत् तन्त्रीवाद्यं ततादिचतुविधवाद्येषु ततं वाद्यं, तेषां विशेषान् वीणादिकान् कुहरिताद्युत्पादकान् वीणादेः
५७५ पंडिता वेश्याः (गो. का) । तया (प. कापा) । रति (प) ५७६ ° शेषादुद्दामा ( गो. का ) संदाननैपुणं ( प ) । करोति रुजं ( गो. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com