________________
१६४
दामोदरगुप्तविरचितं
सुरतश्रमवारिकणान् परिमार्टि निजांशुकेन गात्रेषु । यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला ॥५५०॥ शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः ।
यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥ ५५१ ॥ दुरुप्रेमाणमातन्वते । अस्माकं तु समीरणं वितनुते चेलाञ्चलैरादराद्वीटीमाननपङ्कजे विसृजति प्राणेश्वरः किं क्रिये ॥” इति ॥ ५४९ ॥ अपरं चेष्टानर्म आह सुरतेति । गात्रेषु गण्डादिमुखावयवेषु, सुरतश्रमेण संभोगायासेन उद्भूतान् वारिकणान् स्वेदाम्भोलवान् । कणानित्यनेन स्वेदस्य तद्वारा च तस्याः उत्तमत्वं ध्वनितं—" स्वेदो हि त्रिविधः प्रोक्त उत्तमाधममध्यमाः ॥ श्रमे महति योऽत्यल्प उत्तम: स प्रकीर्तितः । ललाटे गण्डयोः क्वापि चिबुके चापि दृश्यते ॥ श्रमानुरूपः स्वेदो यो मध्यमः स प्रकीर्तितः। स ललाटशिरोग्रीवावक्षोदेशेषु जायते ॥ अल्पश्रमे महास्वेदोऽत्यधम: सर्वदेहगः॥" इत्युक्तेः । तथाहि आर्यासप्तशत्याम्-“ अभिनवकेलिक्लान्ता कलयति बाला क्रमेण धर्माम्भः । ज्यामर्पयितुं नमिता कुसुमात्रधनुर्लतेव मधु ॥” (६९) इति । ( क्रमेण कपोलाद्यंगक्रमेण सुरतावेगक्रमेण वा । मदनधनुर्लता इक्षुः ।) मां सुरतान्ते स्ववक्षसि पातयित्वा स्ववस्त्रेण यत् ] परिमार्टि प्रोञ्छति, [ किं कुर्वन् , विहसन् स्वयं तव दास्यं करोमीति मध्यमहासेन व्यञ्जयन् , तस्य आराधनवत्तस्य, सकला समग्रा, वसुन्धरा वसु द्रव्यं धरति बिभर्ति इति वसुन्धरा पृथ्वी, मूल्यं न भूलोकचक्रवर्तित्वप्राप्तेरपि तत्स्नेहकर्मजन्यो हर्षः अधिकः इति भावः । अनेन कामुकस्य नायिकाप्रीणने औत्सुक्यं सूचितं तेन च तस्य रागातिशयोऽपि व्यञ्जितः ॥ एवं शाकुन्तले ( ३।१८)-" किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ " इति दुष्यन्तोक्तिरपि चेष्टानोंदाहरणम् ॥ अत्र अतिशयोक्त्यलङ्कारभेदः । ] ५५० ॥ [ गर्वाख्यं भावं प्रकाशयति शिथिलितेति । यत् असौ कामुकः निषधनाथात् सौन्दर्येण प्रसिद्धात् नलात् अपि अधिकरूपवान् । तथा च नल: दमयन्त्याः पुरः हंसमुखेन वर्णितो नलचम्प्वां-" निर्माय स्वयमेव विस्मितमना: सौन्दर्यसारेण यं स्वव्यापारपरिश्रमस्य कलशं वेधा: समारोपयत् । कंदर्प पुरुषाः खियोपि दधते दृष्टे च यस्मिन् सति, द्रष्टव्यावधिरूपमाप्नुहिं पतिं तं दीर्घनेत्रे नलम् ॥ " (४७) इति । अनन्यकर्तव्य: मत्प्रसादनादि विहाय अन्यत् किमपि कार्य यस्य नास्ति तादृशः । तिरस्कृतम्
५५० निधाय पजस्तस्य (का.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com