SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । लाभः स एव परमः पर्याप्तं तेन तृप्ताऽस्मि । विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम् ॥५४९॥ दृढस्नेहेन ] भिन्नं विकसितं [ व्यातं वा, तारुण्यं मध्यमं वयः, तस्य यः रसः विषयभोगादितृष्णारूपः, स एव सर्वेन्द्रियतर्पकत्वात् अमृतं सुधा, तेन संसिक्तं अभिषिक्तं, यत् सहृदयस्य रसिकस्य हृदयं तत् कर्म, धनार्जनोपायसंसिद्धयादिचिन्तनं न स्पृशति इत्यर्थः । स्निग्धः सहृदयः तरुणजनः धनार्जनादिचिन्तया विषयभोगेभ्यो नापड्रियते इति भावः, अनेन स्वस्याः गाढानुरागता द्रव्यनि:स्पृहता च प्रकाशिता । ॥५४८॥" वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् ।" (उपच्छन्दनं वशीकरणम् ।) इति लक्षितस्य नर्मणः शृङ्गारहास्यभयरूपेण त्रिविधस्य प्रत्येकं वेषभाषाचेष्टारूपेण त्रिधा विभक्तस्य मध्ये अत्र शङ्गारनर्मणः चेष्टाप्रकारं द्वाभ्यामाह लाभ इति । पर्याप्तं अत्यर्थम् । उत्सङ्गे अङ्के । ] निक्षिपति अर्पयति । [ मुखे इत्यादि-स्वचर्वितं ताम्बूलं मामङ्के स्थापयित्वा मदुपभोगाय मम मुखे सञ्चारयति तेन अलं सन्तुष्टाऽस्मि, प्रियभुक्तशेषं प्रियया सप्रेम भुज्यते प्रियप्रसाद इति । तथा चोक्तं-"उत्साहसीमा हि पतिप्रसादः । " ( विक्रमांकदेवचरिते १० । ३८) इति । प्रकारान्तरेण इदं नैषधकाव्ये ( २०१८२ )-" जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने । निक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः ॥” इति ।( 'यदीयो निक्षेपः स तस्मै दातव्योऽन्यथा दण्ड्यः' इति न्यायः । फालिकाः शकलानि । ) क्वचिद्वैपरीत्यमपि-" तालाकारपयोधरे तनुभुवस्तन्त्राधिकारप्रिये ताम्यन्मध्यलते तडित्समरुचे तन्त्रीसमालापिनि । ताटङ्कान्ततरङ्गिताक्षियुगले तन्वङ्गि ताम्राधरे तारानाथनिभानने तव मुखात्ताम्बूलमादीयताम् ॥" इत्युक्तेः। ताम्बूलमवश्यं सेव्यं, तदुक्तं-" धिक् ताम्बूलविहीनमाननबिलं, धिक् पुण्डूहीनं मुखं, धिग्वेदोक्तिविवर्जितां च रसनां, धिक् पाणिमस्वर्णदम् । धिग्ग्रामं च तरङ्गिणीविरहितं, धिक् प्राज्ञहीनां सभां, धिग्भुक्तं घृतवर्जितं, धिगबलाशून्यां च शय्यामपि ॥ रसिकेन ताम्बूलयाचनं यथा--" त्वनेत्राञ्चलवत्प्रदीपितपदं, त्वन्मध्यवन्मुष्टिना ग्राह्यं, त्वत्कुचकुंभवन्नखमुखव्यापारलीलास्पदम् । त्वचेतोवदमन्दरागजननं, त्वन्मूर्तिवत्कामदं, स्वादिष्टं च तवौष्ठवत्, तरुणि मे ताम्बूलमानीयताम् ॥ " ताम्बूलभक्षणसमयमधिकृत्य उक्तं केनापि--" प्रत्युषसि भुक्तसमये युवतीनां चैव संगमे विरमे । विद्वद्राजसभायां ताम्बूलं यो न खादयेत्स पशुः ॥ " इति ॥" लाभ: स एव परमः" इत्याद्युक्त्या स्वस्याः प्रेमगर्वितात्वं व्यञ्जितम् , यथा उदाहृतं शृंगारामृतलहयाँ" अन्यास्ताः सखि योषितः सहचरं लावण्यलीलाग्रहाः सेवाभिः प्रचुराभिरुन्मिष ५४९ तेन तेन तृ० (प)। मुखे स ताम्बूलम् ( गो. का)। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy