SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम्। बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूताः। तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिवाम् ॥५४४ ॥ उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन । विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा साधम्र ५४५ ॥.. (अन्तावाला आर्यजननिन्दितानां पापैकरसप्रधाननारीणाम् । एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५४६ ॥ तां द्वाभ्यामुपालभते ] किमिति । किं असौ [भट्टपुत्रनामा प्रकृतकामुकः ] कामवंश्य: [ कन्दर्पवंशसम्भूत: ] लोकोत्तरसौन्दर्यवान् , वशीकरणाद्यभिज्ञो वा येन त्वं सर्वस्वार्थपराङ्मुखी तदेकासक्ता इत्यर्थः ॥ ५४३ ॥ [ बाल्यावस्थायां तावत् गणिका अयोग्या अपक्कवयस्कतया संभोगाय अत एव धनार्जनाय, एवं वृद्धभावपरिभूता वृद्धा सती अतिपक्कवयस्का तथैव; अत: एवंविधा तारुण्ये तरुणीभावे संभोगक्षमकाले इति यावत् , अत एव धनार्जनानुकूलसमये यदि रागहृता धनार्जनमनादत्य एकस्य कामुकस्य स्नेहपरवशा, तत् तदा, सा भिक्षां भ्रमतु धनलवप्राप्त्यर्थ दरिद्रस्य इव तस्याः याचकवृत्तिरेव शरणम् इत्यर्थः । 'द्वितीये नार्जितं धनं चतुर्थे किं करिष्यति' इति भावः । उक्तं च पूर्व अनेनैव कविना-"सद्भावजाऽनुरक्तिर्न हि पथ्यं पण्यनारीणाम् ।" (आ. २७७) इति ॥ ५४४ ॥ कलहोपसंहारे मिथ्यावाच्यमुपदिशति उपनयेति । उपनय आनीय मह्यं प्रयच्छ इति भावार्थः, भाण्डं एव भाण्डकं तत् , “भाण्डं पात्रे वणिमूलधने भूषाश्वभूषयोः ।" इति मेदिनी । ] द्रव्यपूर्णपात्रं, [भूषणादिकं वा, यत् मदीयं रूपवन्तं देहं कामुकैः उपभोजयित्वा तेभ्यः भाटकरूपेण संगृहीतम् । ततः पापप्रक्षालनाय तीर्थाटनं अहं विदधामि करिष्यामि, " वर्तमानसामीप्ये वर्तमानवद्वा" (पा. ३।३॥ १३१) इति भविष्यार्थे लट् । तीर्थ तु—“ ऋषिजुष्टजले गुरौ" इत्यमरः,—तेपां पुण्यतामूलं तु-" प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसा । परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता || " इति महाभारते । ( अत्र मुनिपदं देवादीनां उपलक्षणम् ॥) त्वं तु तव प्रेयसा प्रीतिपात्रेण कामुकेन यदर्थ अपरे धनाद्यधिका अपि अनाहताः तेन साकं, सुखेन तिष्ठ ॥ ५४५ ॥ अन्तःकुलकमिति—विकरालाख्यकुट्टन्या उपक्रान्तस्य कामुकावर्जनविविधप्रकारोपदेशस्य ५४६ पापैकरसप्रकाशनारीणां (4) सप्रकाशनैकनारीणां (का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy