________________
१५८
दामोदरगुप्तविरचितं
पुरुषान्तरसंघर्षाप्रोत्सादितचित्तवृत्तिरनपेक्षम् । वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥ ५३४ ॥ चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः। उपकुर्वनपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥ ५३५ ॥ चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण ।
पश्यन्ती बिभ्राणामयि रागिणि किं न हीताऽसि ॥ ५३६ ॥ ॥ ५३३ ॥ अन्यपुरुषेण कामुकान्तरेण संघर्ष: स्पर्धा संघट्टः वा, "संघर्षः स्पर्धने घर्षे प्रमोदेऽपि प्रभञ्जने" इति विश्वलोचने; तेनापि अप्रोत्सादिता अविनाशिता चित्तवृत्तिः मत्सङ्गबुद्धिः यस्य सः; अनपेक्षं निःस्पृहं यथा स्यात् तथा, वसु द्रव्यं, विसृजति ददाति, रभसात् वेगेन, तस्य वार्ता वृत्तान्त: 'खबर' इति भाषायाम् ॥ 'पुरुषान्तरसंघर्षात्प्रोत्साहितचित्तवृत्तिनिरपेक्षम् ।' इति पाठे अन्यकामिस्पर्धया उत्तेजितमनस्कतया निरपेक्ष, अन्यत् पूर्ववत् । एतस्मात् मूलपाठः बलवत्तरार्थप्रत्यायकः ॥ अयं 'संघर्षवान् । ॥ ५३४ ॥ आदिना गीतवाद्यादिका । स्मरशास्त्रं कामशास्त्रम् । विचक्षण: कुशल: । वृषप्रकृतिः वृषजातीयो नायकविशेषः, तदुक्तं स्मरदीपिकायां- "उपकारपरो नित्यं स्त्रीवशः श्लेष्मलस्तथा । दशांगुलशरीरश्च धीमान् धीरो वृषो मतः ॥” (१६) इति; रतिरहस्यादिमते तु नवांगुलगुह्यः सः, तेन शशहयजातीयविलक्षणः अलघुदीघंगुह्यः प्राय: सर्वासां नायिकानां प्रियः । वर्षति वीर्य इति च वृष: कामुकः । अत्र चित्रादिकलाकुशलत्वेन नायकस्य मोहकत्वं उक्तं, स्मरशास्त्रविचक्षणत्वेन च तस्य रमणत्वं, वृषप्रकृतित्वेन तस्य स्त्रीवशीकारित्वं चोक्तम् । एवं सति कामपुरुषार्थसिद्धये वेश्यादिभ्यः धनदानकारणाभावेऽपि उपकुर्वन् धनादित्यागपरः, एतादृशःसर्वप्रकारैः लोभनीयोऽपि, सर्वः तन्नामा कामुकः, विद्वेषिगणे क्षिप्तः आत्मीयो न कृतः, प्रत्युत प्रकृते एव स्थिरबुद्धिः कृता ॥ अत्र आर्यायां स्त्रीषु सिद्धपुरुषाणां केचन गुणा उक्ताः, तथा च रतिरहस्ये—“शूरः समुचितभाषी रतितन्त्रज्ञः प्रियस्य कर्ता च । ( १३ । २४ )। आख्यानशिल्पकुशल: . ( २५ )। परिचारः स्मरशील: (२७)। प्रेक्षणरसिको, वृष इति विख्यातः, सद्गुणाधिकः पत्युः । अभिमतमहाईवेशाचारः सिद्धा इमे नराः स्त्रीषु ॥ ॥ (२८) इति ॥ अयं 'पूर्वे वयसि वर्तमानः ॥ ५३५ ॥ [ इत: पंचकेन स्वकामुकेभ्यः प्राप्तप्रमृतद्रव्यादिकाः अन्याश्च कामुकोत्तेजनाय उदाहरति चंद्रेत्यादिना । अयि रागिणि धनविषये इति
५३४ वर्षाप्रोत्साहितचित्तवृत्तिनिरपेक्षम् (गो. का) ५३५ शास्त्रविलक्षणो (गो. का)। शौं (गो २)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com