________________
१५६
दामोदरगुप्तविरचितं 'अक्लेशोपनतधनः प्रेमप्रबो निरर्गलत्यागः । भट्टानन्दस्य सुतो निधिभूतोऽभव्यया त्वया त्यक्तः ॥ ५२९ ॥ व्यसनोपहतविवेको दानकरतिः स्वदारविद्वेषी ।
मामविगणय्य मूढे निर्भसित एव केशवस्वामी ॥ ५३० ॥ लक्षणं, तस्मिन् सिद्धे अर्थागमोपायभूतं मात्रा सह कूटवाक्कलहं बोधयति श्रुतीत्यादिना । आयताक्षि कमलपत्रवत् दीर्घनेत्रे, अन्तरिततनुः नायकदृष्टयगोचरा सती, तथापि तस्य श्रुतिविषये जनितस्थितिः यथा स वार्तालापं शृणुयात् तथा नातिदूरे स्थिता, मात्रा सह, परुषगिरा कठोरवचनैः, मिथ्यावचःकलहं अवास्तवं विग्रहं, स्वस्यां प्रभूतधनादिमतां कामुकत्वप्रदर्शनेन नायकप्रतारणाय तेन च अर्थावर्जनाय, इत्थं वर्णयिष्यमाणवचनप्रकारैः, त्वं कुर्याः ॥ तथाहि वैशिके अर्थागमोपायप्रकरणे वात्स्यायन:-"पूर्वयोगिनां च लाभातिशयेन पुनः सन्धाने यतमानानामाविकृतः प्रतिषेधः । तत्स्पर्धिनां त्यागयोगिनां निदर्शनम् ।" इति ॥ एतत्प्रसङ्गतः समनन्तरान्तःकुलके बहुधनदातृणां विटानां प्रकाराः प्रदर्शिताः ॥ ५२८ ॥ इतः आरभ्यमाणे अन्तःकुलके नानाविधा वेश्यानां अर्थदृष्टया गम्याः कामुका वर्णिताः । तथा च वात्स्यायनः ( अधि० ६. अ० १. प्र. ५० ) " केवलार्थास्त्वमी गम्याः-स्वतन्त्रः, पूर्वे वयसि वर्तमानो, वित्तवानपरोक्षवृत्तिरधिकरणवानकृच्छाधिगतवित्तः, संघर्षवान् , संततायः, सुभगमानी, श्लाघनकः, पण्डकश्च पुंशब्दार्थी, समानस्पर्धी, स्वभावतस्त्यागी, राजनि महामात्रे वा सिद्धो, दैवप्रमाणो, वित्तावमानी, गुरूणां शासनातिग:, सजातानां लक्ष्यभूतः, सवित्त, एकपुत्रो, लिङ्गी, प्रच्छन्नकाम:, शूरो, वैद्यश्चेति ॥" (अपरोक्षवृत्तिः प्रत्यक्षाजिविकासाधनः, अधिकरणवान् राज्याधिकारी, संघर्षवान् स्पर्धावान् , संततायः राजदत्तग्रामादेः निर्वाहभूमेः मूलधनवृद्ध्यादेर्वा अविच्छिन्नधनागमः, श्लाघनिक: स्वश्लाघाकर्तुः बहुप्रदः, पण्डकः नपुंसकः पडि गती, तस्मात् अच् , गतौ वातादिदोषेण वीर्योत्पादकशक्तिहानि प्राप्तौ अण्डौ यस्य सः; सजाताः सहोदरा: तेषां लक्ष्यभूतः प्रधानः कुटुंबज्येष्ठः, महामात्रः अमात्यः, लिंगी ब्रह्मचारी प्रव्रजितो वा ।) तत्र अयं 'अकृच्छाधिगतवित्तः ।' अक्लेशोपनतधनः भूम्यगारादिभ्यः पितृश्वशुरादिभ्यो वा अप्रयासावाप्तद्रव्य:,] प्रव्हः नम्रः,निरर्गल: अप्रतिबन्धः त्यागो दानं यस्य सः, [ निधिभूतः अपरिमितद्रव्यवान् । ] अभव्या भाग्यहीना ॥५२९॥[व्यसनं पानस्रीमृगयादिषु आसक्तिः, तेन उपहतः नष्टः, विवेकः सारासारबुद्धिः यस्य सः, अत एव दानैकरतिः प्रभूतधनदाता, स्वदारविद्वेषी स्वपत्नीपराङ्मुखः ततो वि
५३० क्वेिको देवैकगतिः (१)। केशवः स्वामी (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com